________________
प्रथम:
प्रकाशः
जातु अन्यथा निर्वाहाभावे सम्यक्त्वप्रतिपत्तौ 'वित्तीकंतारेणं' इत्याकारकरणान्मिथ्यादृशोऽपि यदि सेवां कुर्यात्तदापि यथा-2
श्राद्धविधिशक्तियुक्तिस्वधर्मबाधां टालयति । अन्यप्रकारेण स्वल्पेऽपि निर्वाहयोगे तु तत्सेवामपि त्यजति ६।
प्रकरणम् भिक्षा धातुधान्यवसनादीभैक्ष्यभेदादनेकभेदा । तत्र च धर्मोपष्टम्भमात्रहेतुराहारवस्त्रपात्रादिभिक्षा सर्वसङ्गपरित्यागवतामौचितीमञ्चति । यदुच्यतेप्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते !! नृपनमनि ! नरकवारिणि ! भगवति ! भिक्षे ! नमस्तुभ्यम् ॥
शेषभिक्षा तु 'न्यक्षाऽप्यत्यन्तलाघवहेतुरेव । वदन्ति चता रूवं ताव गुणा लज्जा सच्चं कुलक्कमो ताव । तावच्चिअ अभिमाणं, देहि त्ति न जंपए जाव ॥ तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ भिक्षाभोजिनश्च निश्चिन्ततया बह्वशनाऽऽलस्यनिद्रादिप्राचुर्यसम्भवेनाकिञ्चित्करत्वं नासुलभम् ।
१. सर्वा इति को० ह० प्र० पाठः ।
२४२