________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
सर्पोपद्रवटालनतुष्टः स्वराज्यं दत्वा प्रव्रज्य सिद्धः । मन्त्रि श्रेष्ठिसेनान्यादिव्यापारश्च सर्वोऽपि नृपसेवायामन्तर्भवति, स च | पापमयत्वात् पर्यन्तविरसत्वाच्च मुख्यवृत्त्या श्रावकेण वर्जनीयः । वदन्ति च
नियोगे यत्र यो मुक्तस्तत्र स्तेयं करोति सः । किं नाम रजकः क्रीत्वा वासांसि परिधास्यति ॥ अधिकाधयोऽधिकाराः कारा एवाग्रतः प्रवर्त्तन्ते । प्रथमं न बन्धनं तदनुबन्धनं नृपनियोगजुषाम् ॥
सर्वप्रकारं च नृपव्यापारं त्यक्तुमशक्तोऽपि गुप्तिपाल-कोट्टपाल-सीमपालादिव्यापारमत्यन्तपापमयं निस्त्रिंशजनोचितमास्तिकस्त्यजेदेव । यदुक्तं
गोदेवकरणरक्षतलावर्त्तकपट्टकाः । ग्रामोत्तरश्च न प्रायः सुखाय प्रभवन्त्यमी ॥ शेषमपि व्यापारं यदि स्वीकुर्यात्तदा मन्त्रिवस्तुपालसाधुश्रीपृथ्वीधरादिवत्सुकृतकीयॆकमयं कुर्यात् । यद्वदन्तिनृपव्यापारपापेभ्यः स्वीकृतं सुकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान्नरान् ॥ प्रभोः प्रसादे प्राज्येऽपि प्रकृतीनेव कोपयेत् । व्यापारितश्च कार्येषु याचेताऽध्यक्षपुरुषम् ॥ एवं विधिनापि सम्भवे सेवा सुश्रावकस्यैव नृपादेरुचिता । यतःसावयवरम्मि वर हुज्ज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥
२४१