________________
श्राद्धविधि
२३१ २३२
विषयानुक्रमः
प्रकरणम्
२३८
२४४
गुरोः पार्वेऽध्ययनम् न्याये यशोवर्मनृपज्ञातम् आजीविकाया वाणिज्यं विद्या कृषिः पाशुपाल्यं शिल्पंसेवा शिक्षा चेति सप्तोपायाः सेवाया भेदास्तेषां स्वरूपञ्च भिक्षाया भेदास्तेषां स्वरूपञ्च वाणिज्यविधि: वाणिज्ये द्रव्यक्षेत्रकालभावभेदतः चतुर्विधाव्यवहारशुद्धिः उद्धारके कस्मैचिदपि न देयम् पुत्रशिक्षायां मुग्धकदृष्टान्तः ऋणच्छेदे कालक्षेपो न कार्यः ऋणसम्बन्धे श्रेष्ठिभावस्य ज्ञातम् उद्यमाल्लक्ष्मीप्राप्तिः गतधनावाप्तावाभडश्रेष्ठिज्ञातम् भाग्यवतो दायादस्य भाग्येनापि लाभ:
भूरिधनागमेऽपि गर्वो न कार्यः कलहो न कार्यः दन्तकलहोऽपि त्याज्य: न्यायकरणे श्रेष्ठिपुत्रीदृष्टान्तः मत्सरत्यागः कूटमाने दोषः मनोमालिन्ये मित्रव्यवहारिणोख़तम् व्यवहारशुद्ध्या लाभे हेलाकश्रेष्ठिज्ञातम् विश्वस्तवञ्चने विसेमिराज्ञातम् पापभेदाः पुण्यानुबन्धिपुण्यादिकर्मचतुर्भङ्गी सत्ये महणसिंहदृष्टान्तः सत्ये भीमसौर्णिकदृष्टान्तः मित्रकरणम् प्रीतिस्थाने लाभदाने त्याज्ये साक्षिणं विना स्थापनिका न स्थाप्या
२४९