________________
श्राद्धविधिप्रकरणम्
विषयानुक्रमः
२०३
२०४
देवज्ञानसाधारणादिद्रव्याणां विनाशेउपेक्षायां च महत्याशातना देवद्रव्यरक्षणे साधोरधिकारः देवद्रव्यवृद्धेस्तीर्थकरत्वफलम् देवद्रव्यवृद्धिः कर्मादानादिरहितसद्व्यवहारविधिनैव कार्या देवद्रव्यरक्षणभक्षणादौ सागरश्रेष्ठिज्ञातम् ज्ञानसाधारणद्रव्ययोः कर्मसारपुण्यसारज्ञातम् देवदेयविलंबकरणे ऋषभदत्तदृष्टान्तः देवज्ञानसाधारणसम्बन्धिगृहाट्टक्षेत्रपाषाणेष्टिकाकाष्ठ| वंशकवेच्छुछुकमृत्सुधादिकं स्वकार्ये न व्यापार्यम् देवदीपेन गृहाकार्यारम्भे क्रमेलकीदृष्टान्तः देवज्ञानसत्कं गृहाट्टादिकं भाटकेनापि श्राद्धेन न व्यापार्यम् देवसत्कोपकरणं निजकार्ये विना निष्कयं न व्यापार्यम् उद्यापनादौ स्तोकनिष्कये लक्ष्मीवतीज्ञातम् गृहचैत्येऽर्पिततण्डुलादीनां व्यवस्था
पद्धव्यस्य साधारणद्रव्यस्य च यात्रादौ व्यये नियमः अन्त्यावस्थायां पित्रादीनां मानितद्रव्यस्य व्यवस्था सस्वेभ्यो निःस्वसाधर्मिकाणां दर्शनमोदकलम्भनादौविशिष्टमेवार्पयितुं युक्तम् यात्रादौ मानितद्रव्यस्य व्यवस्था गुरोर्द्वादशावर्तवन्दनादिविधिः गुरोर्देशनाश्रवणविधिः धर्मोपदेशश्रवणे प्रदेशिनृपदृष्टान्तः धर्मोपदेशश्रवणे थावच्चापुत्रदृष्टान्तः क्रियाज्ञानयोविवेकः साधूनां सुखप्रश्नादि दाननिमन्त्रणञ्च दाननिमन्त्रणे जीर्णश्रेष्ठिज्ञातम् ग्लानयतिपरिचर्यायां महत्फलम् यतीनामुपाश्रयदाने फलम् जैनधर्मस्य साधूनाञ्च निन्दकानां शिक्षादानम् साध्वीनां सुखप्रश्नादि
A.A.aaaaaaaaaaaaaaaa AAAAAAAAAAAA
२१३
२१४
२१५
२१६