________________
१५८
श्राद्धविधिप्रकरणम्
१७६ १७६ १७७
विषयानुक्रमः
१६२
जिनस्यावस्थात्रिकभावना पूजायाः पञ्चोपचारादिभेदाः एकविंशतिभेदपूजादिविधिः पुष्पस्वरूपम् स्नात्रविधिः आरात्रिकमङ्गलप्रदीपपूजा गुरुकारितादिप्रतिमानिर्णयः निश्राकृतादिचैत्ये स्तुतिनिर्णयः जिनालयसम्मानविधिः अनृद्धिमता श्राद्धेन सामायिक मुक्त्वापुष्पग्रथनादि कर्तव्यम् विध्यविध्योश्चित्रकारदृष्टान्तः अविधेरल्पफले दृष्टान्तः अङ्गादिपूजात्रिकफलम् परकृतजिनाद्विषे कुन्तलाराज्ञीज्ञातम् जिनाज्ञापालनरूपभावस्तवस्वरूपम्
द्रव्यस्तवभावस्तवयोः फलम् द्रव्यस्तवे कूपखननदृष्टान्तः जिनगृहगमनमनोरथादिफलम् पूजायां विधबहुमानयोश्चतुर्भङ्गी प्रीतिभक्तिवचनासङ्गानुष्ठानचतुष्कस्वरूपम् पूजायां विधिबहुमानयोधर्मदत्तनृपकथा चैत्योचितचिन्ता ज्ञानस्य जघन्यमध्यमोत्कृष्टाशातनाः जिनस्य जघन्या दशाशातनाः जिनस्य चत्वारिंशत् मध्यमाशातनाः जिनस्योत्कृष्टाष्टाश्चतुरशीतिराशातनाः बृहद्भाष्योक्ताः पञ्चाशातनाः गुरोस्त्रयस्त्रिंशदाशातनाः गुरोराशातनाया जघन्यादिभेदाः स्थापनाचार्याशातना उत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादिमहत्याशातना
AAAAAAAAAAAAAAAAAAAAAAAAA
१७१
१७२
१७३
२०