________________
श्राद्धविधि
विषयानुक्रमः
प्रकरणम्
असाक्षिन्यासकर्तृधनेश्वरश्रेष्ठिदृष्टान्तः यादृशि तादृशि साक्षिण्यपि लाभ एव देवगुर्वादिविषयं शपथं न कार्यम् परदेशे व्यापारसम्बन्धः भाग्यवतां सह विघ्नाभावे दृष्टान्त: परदेशगमनादिनीतयः ऋद्धिभेदाः पापद्धौ दृष्टान्तः अतिलोभो न कार्य: यथाऽवसरं त्रिवर्गसंसाधनम् लोभिविवेकिनोः परीक्षायां नववधूदृष्टान्तः धर्मकरणे बहुधनागमे विद्यापतिश्रेष्ठिज्ञातम् न्यायान्यायधने देवयशोमित्रद्वयदृष्टान्तः न्यायोपात्तवित्ते लौकिकदृष्टान्तः न्यायार्जितवित्तसुपात्रविनियोगाभ्यां चतुर्भङ्गी अन्यायोपार्जितवित्ते रश्रेष्ठिज्ञातम्
२७० २७२ २७२ २७५
व्यवहारशुद्धिर्धर्मस्य मूलम् देशकालनृपलोकधर्मादिविरुद्धत्यागः पितयौचित्यम् मातयौचित्यम् सहोदराणामौचित्यम् स्त्रिय औचित्यम् पुत्रौचित्यम् स्वजनौचित्यम् गुरोरौचित्यम् पौराणामौचित्यम् परतीथिकौचित्यम् समयोचितवचनेऽम्बडमन्त्रिज्ञातम् मूर्खशतकम् अपलक्षणानि नीतिवाक्यानि व्यवहारशुद्ध्यादिना द्रव्योपार्जने धनमित्रज्ञातम्
rrrrrm mmmmmmm
२७६
२७७
२७८ २७९