________________
प्रथमः
प्रकाशः
१९८
AAAAA
मन्त्रं-भूतादिनिग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति । मीलनं क्वापि स्वकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनम् । लेख्यकं व्यवहारादि । राजादिकार्यविभजनं विभागं वा दायादादीनां तत्र करोति । भाण्डागारं निजद्रव्यादेः । दुष्टासनं पादोपरिपादस्थापनादिकम् । छाणी - गोमयपिण्डः । कर्पटं - वस्त्रम् । दालिर्मुद्गादिद्विदलरूपा । पर्पटः । वटिकाः । एषामुपलक्षणत्वादन्येषामपि करीरचिर्भटिकाशाकादीनां विसारणं उद्वापनकृते विस्तारणं । नाशनं राजदायादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानम् । आक्रन्दं - रोदनं पुत्रकलत्रादिवियोगेन । स्त्रीभक्तराजदेशसम्बधिनीर्विकथाः करोति । शराणां बाणानां इक्षूणां च घट्टनं । सरत्थेति पाठे तु शराणामस्त्राणां च धनुरादीनां घट्टनं । गोवृषभादींस्तत्र स्थापयति । शीतार्तोऽग्नि सेवते । रन्धनं धान्यादेः । परीक्षणं- द्रम्मादीनाम् । विधिना नैषेधिकीं न विधत्ते ॥२॥
छत्रोपानहशस्त्रचामराणां देवगृहाद् बहिरमोचनम् । मनस एकाग्र्यं न करोति । अभ्यङ्गं तैलादिना । सचित्तानां पुष्पादीनामत्यागः । त्यागः परिहारः । अजिएत्ति अजीवानां हारमुद्रिकादीनां, बहिस्तन्मोचने हि अहो ! भिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते । दृष्टे जिनेऽञ्जलिं न बध्नाति एकशाोत्तरासङ्गं न कुरुते । मुकुटं मस्तके धरति । मौलि शिरोवेष्टनविशेषरूपाम् । शेखरं कुसुमादिमयं विधत्ते । हुड्डां पारापतनालिकेरादिसम्बन्धिनी पातयति । जिंडुहः कन्दुकः । ज्योत्कारकरणं पित्रादीनाम् । भण्डानां विटानां क्रिया कक्षावादनादिका ॥३॥
१. भेडानां इति को० ह० प्र० पाठः ।
श्राद्धविधिप्रकरणम्