________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
भत्तोसं तय-पित्त-वंत्त-दसणा विस्सामणा दामणं, दंतत्थी-नह-गल्ल-नासिअ-सिरो-सुत्त-च्छवीणं मलं ॥ मंतं मीलण लीक्खयं विभजणं भंडार दुट्ठासणं, छाणि-कप्पङ-दालि-पप्पड-वडीविस्सारणं नासणं । अक्कंदं विकहं सरुच्छुघडणं तेरिच्छसंठावणं, अग्गीसेवण रंधणं परिखणं निस्सीहिआभंजणं ॥ छत्तोवाणह-सत्थ-चामर-मणोणेगत्तमब्भंगणं, सच्चिताणमचाय चायमजिए दिट्ठीइ नो अंजलि । साडेगुत्तरसंगभंग मउडं मोलि सिरोसेहरं, हुड्डा-जिड्डह-गोड्डिआइरमणं जोहार भण्डक्किअं ॥ रेक्कार धरणं रणं विवरणं वालाण पल्हत्थिअं, पाऊ पायपसारणं पुडुपुडी पंकं रओ मेहुणं । जुअं जेमण-गुज्झ-विज्ज-वणिज-सिज्ज-जलं-मज्जणं, एमाईअमवज्जकज्जमुजुओ वज्जे जिणिदालए ॥
एतद् व्याख्या-खेलं-श्लेष्माणं जिनगृहे निक्षिपति । केलिं-द्यूतक्रीडादिकां तत्र करोति । कलि-कलहम् । कला:धनुर्वेदादिकाः प्रयुङ्क्ते । कुललयं गण्डुषम् ताम्बुलं भक्षयति । भक्षितताम्बूलोद्गालनं तत्र निक्षिपति । गालीदत्ते । कंगुलिअत्ति लघुवृद्धनीतिकरणम् हस्तपादाद्यङ्गधावनं करोति । केशान् नखान् समारचयति । रुधिरं तत्र पातयति । भत्तोसं सुखादिकां भक्षयति । त्वचं व्रणादिसम्बधिनीं पातयति । पित्तं धातुविशेषं औषधादिना तत्र पातयति । एवं वान्तं दन्तं च । विश्रामणां कारयति । दामनम्-अजाश्वादीनां दन्ताक्षि-नख-गण्डनासिका-शिरःश्रोत्रच्छवीनां मलं जिनगृहे त्यजति, तत्र छविः शरीरं शेषास्तदवयवाः ॥१॥