________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अथवा देवाशातना जघन्या दश, मध्यमाश्चत्वारिंशत् । उत्कृष्टाश्चतुरशीतिः, ताश्च क्रमेणैवमाहुःतंबोल-पाण-भोअणु-वाहण-धीभोग-सुयण्ण-निट्ठवणं । मुत्तुच्चारं जूअं, वज्जे जिणमंदिरस्संतो ॥ चै. महा. ६३ इति जघन्यतो दशाशातनाः । मुत्तं पुरीसं पाणह, पाणाऽसण-सयण-इत्थि-तंबोलं । निट्ठीवणं च जूअं, जुआदिपलोअणं विगहा ॥ पल्हत्थीकरणं पि हु पायपसारण-परुप्परविवाओ । परिहासो मच्छरिआ, सीहासणमाइपरिभोगो ॥ केससरीरविभूसण, छत्तासि-किरिङ-चमरधरणं च । धरणं जुवईहिं सविआरहासखिड्डप्पसंगा य ॥ अकयमुहकोस-मलिणंगवत्थ-जिणपूअणापवित्ती य । मणसो अणेगयत्तं, सचित्तदविआण अविमुअणं ॥ अच्चित्तदविअवस्सजणं तह अणेगसाडिअत्तमवि । जिणदसणे अणंजलि जिणंमि दिट्ठम्मि अ अपूआ(संति य रिद्धिम्मि अ अपूआ) ॥ अहवा अणिट्ठकुसुमाइपूअणं तह अणायरपवित्ती । जिणपडिणीयऽनिवारणचेइअदव्वस्सुवेहणमो ॥ सइ सामस्थि ओवाहणपुव्वं चिइवंदणाइपढणं च । जिणभवणाइट्ठिआणं, चालीसासायणा एए ॥ इति मध्यमतश्चत्वारिंशदाशातनाः । खेलं केलि कलिं कला कुललयं तंबोल-मुग्णालयं, गालि कंगुलिआ सरीरधुवणं केसे नहे लोहिअं।
१२६