________________
प्रथमः
प्रकाशः
प्रकरणम्
AAAAAAAAAAAAAAAAAAAAAA
लिखितपठितादिनुकलाद्वासप्ततिमप्यसौ सलीलमपि । लिखितपठिता इव द्रुतमकृत कृती सुकृतमहिमाऽहो ! ॥१०६॥ | श्राद्धविधिपुण्यानुबन्धिपुण्यात्पुण्याप्तिः परभवे भवेत् सुलभा । इति सम्यग् गृहिधर्म स्वीचक्रे स स्वयं सुगुरोः ॥१०७॥ विधिना विना न पूर्णं फलमिति विधिनैव देवपूजादि । स ततस्त्रिसन्ध्यमाधात् सामाचारी ह्यसौ गृहिणाम् ॥१०८॥ सततममध्यमभावोऽप्यवाप्तवान् मध्यमं क्रमेण वयः । पुण्ड्रेक्षुदण्डवदसावहार्यमाधुर्यधुर्योऽभूत् ॥१०९॥ अपरेऽह्नि नरेशायोपददे वैदेशिकेन केनचन । उच्चैःश्रवाऽइवाऽश्वः सुलक्षणो धर्मदत्तकृते ॥११०॥ तं विष्टपेऽप्यसदृशं स्वमिव व्यालोक्य सदृशयोगचिकीः । सोऽध्यारुरोह सहसा पितुर्निदेशादहो ! मोहः ॥१११॥ आरोहणसमसमयं सातिशयं खेऽपि दर्शयन्नु रयम् । हय उत्पपात सुरपतिहयमिव सङ्गन्तुमत्युत्कः ॥११२॥ दृश्यः क्षणात्त्वदृश्यः खे यान् योजनसहस्रपरतस्तम् । योजनसहस्रविकटाटव्यां मुक्त्वाऽगमत् क्वापि ॥११३॥ फणिफुत्कृति-कपिबूत्कृति-'करिघूकृति-चित्रकायचीत्कृतिभिः । चमरीभाकृति-गवयत्राट्कृति-दुष्फेरुफेत्कृतिभिः ॥११४॥ न भयं भयङ्करत्वेऽप्यभयप्रकृतिळभावयत्सोऽस्याम् । विपदि हि सत्त्वोद्रेकः संपदि च सतामनुत्सेकः ॥११५॥ युग्मम् ॥ शून्येऽप्यशून्यहृदयोऽरण्येऽप्युपवन इव स्वभवनस्य । अस्थात् सुस्थात्मासौ स्वैरविहारी करीन्द्र इव ॥११६॥
१. घुर्लति इति को० ह० प्र० पाठः ।
१९०