________________
प्रथमः प्रकाशः
१८८
सुश्राद्धत्वज्ञप्त्यै क्वचित्क्वचिन्निकृतिमकृत स सुमित्रः । तत्स्त्रीत्वमत्र हि हिताहितार्थजडता सतामपि हा ॥८२॥ मत्पुत्रात् प्राग् माभूत् पुत्रो भ्रातुर्लघोरिति च दध्यौ । तदिह विलम्ब्य सुतोऽभूत्सकृदपि कुध्यातमतितीव्रम् ॥८३॥ धन्यसुरेणाऽन्यदिने स्वोत्पत्तिपदं जिनेश्वरः सुविधिः । पृष्टः प्रोचे तस्योत्पत्तिं युवयोः सुतत्वेन ॥८४॥ पित्रोर्धर्माऽभावे कुतः सुतस्याऽस्तु धर्मसामग्री । सद्भाव एव कूपे ह्युपकूपे सुलभमम्भः स्यात् ॥८५॥ इत्यात्मबोधिबीजप्राप्त्यै स मरालरूपभृद्राज्ञीम् । तत्तदुदित्वा स्वप्नं दत्त्वा त्वामपि च बोधितवान् ॥८६॥ देवभवे केऽप्येवं प्रयतन्ते प्रेत्य बोधिलाभकृते । नृभवेऽप्यन्ये स्वर्मणिमिवाप्तमपि हारयन्त्यपि तम् ॥८७॥ सम्यग्दृष्टिसुरः स च ततः च्युतोऽयं सुतोऽभवद्युवयोः । हेतुर्मातुस्तादृक् सुस्वप्नसुदोहदादीनाम् ॥८८॥ कायं छायेव पतिं सतीव चन्द्रं च चन्द्रिकेव रविम् । छविरिव तडिदिव जलधरमिममनुसरति स्म जिनभक्तिः ॥८९॥ ह्योऽस्य च चैत्ये नीतस्याऽर्हत्प्रतिमानिरीक्षणेन मुहुः । हंसागमादिवार्त्ताश्रवणेन च मूर्छितश्चाऽऽशु ॥९०॥ जातं जातिस्मरणं विहितप्राग्जन्मकृत्यसंस्मरणम् । तदनु विना जिनदर्शननतिं न दास्यामि किमपि मुखे ॥९१॥ इति यावत्कथिकमसौ स्वीकृतवान्नियममात्ममनसैव । स नियमधर्मी ह्यनियमधर्मादतिशाय्यनन्तगुणः ॥ ९२ ॥ तथाहिअनियमसनियमभेदाद् द्वेधा धर्मश्चिराजितोऽप्याऽऽद्यः । प्रमितानियतफलो ऽन्यस्त्वल्पोऽप्यनन्तनियतफलः ॥९३॥
AAAAAA
श्राद्धविधिप्रकरणम्