________________
प्रथमः
प्रकाशः
१८५
AAAA
कुलपुत्रः पुत्रतया मान्यो धन्याभिधोऽस्य भृत्यवरः । सोऽन्येद्युः स्नानार्थी स्नानार्हे सरसि सरति स्म ॥ ४६ ॥ तत्र विधा सुकमले जलकेलिं स किल कलभवत्कलयन् । दिव्यमिवातुलपरिमलमलभत कमलं सहस्त्रदलम् ॥४७॥ निर्गत्य ततश्चलितः प्रीत्या कलितः क्रमेण मिलितश्च । आरामिककन्यानां कुसुमान्युच्चित्य यान्तीनां ॥४८॥ प्राग्भूरिपरिचिताभिस्ताभिर्भणितश्च चतसृभिर्ज्ञाभिः । भो भद्र ! भद्रशालद्रुमसुममिव दुर्लभमिहैतत् ॥४९॥ मा यत्र तत्र यौक्षीरुत्तममिदमुत्तमस्यैव । सोऽप्याख्यद् योक्ष्येऽदः स्फुटमुकुटमिवोत्तमस्यैव ॥५०॥ दध्यौ च ममाभ्यर्च्यः सुमित्र एवोत्तमः समग्राणाम् । यो येन सुनिर्वाह: कस्तस्य ततः परः परमः ॥ ५१ ॥ मुग्धात्मा ध्यात्वैतत्तत् प्राभृतमकृत देवतायैव । गत्वा नत्वा विनयाद्यथावदुक्त्वा सुमित्राय ॥५२॥ स्माह सुमित्रः श्रेष्ठी वसुमित्र : सत्तमस्तदर्हमदः । तस्याहर्निशदास्यादपि न स्यादनृणभावो मे ॥५३॥ वसुमित्राय ततोऽसौ ढौकितवान् प्राग्वदुक्तवान् सोऽथ । मन्त्र्युत्तमोऽस्ति यस्मान्ममाऽत्र सर्वार्थसिद्धिरिह ॥५४॥ ढकयति स्म तथैव प्रीत्याऽमात्याय सोऽथ सोऽप्यवदत् । मत्तोऽपि सत्तमः क्ष्माभर्त्ता हि क्ष्माप्रजाभर्त्ता ॥५५॥ स्त्रष्टुरिव यस्य दृष्टेरपि प्रभावोऽद्भुतो भुवि यया द्राग् । सर्वलघुः सर्वगुरुः सर्वगुरुः स्याच्च सर्वलघुः ॥५६॥ सोऽथ तथैव तदुपदीकृतवान् सपदीश्वराय वसुधायाः । राजापि जैनसद्गुरुसेवाऽभिमुखो बभाषे तम् ॥५७॥ यत्क्रमकमलेऽलिकलां कलयन्ति मदादयोऽपि सैव गुरुः । उत्तम इह तद्योगस्त्वल्पः स्वात्यम्बुयोग इव ॥ ५८ ॥
श्राद्धविधिप्रकरणम्