________________
प्रथमः
प्रकाशः
१८३
विश्वैककल्पफलदं विधिवज्जिनधर्ममेव सेवस्व । यस्मात्तवेष्टसिद्धिर्भवेद् भवेऽस्मिन् परस्मिश्च ॥२२॥ स्वप्नोपलम्भतोऽस्मात्प्रयतोऽर्हद्धर्ममारराध मुदा । राजा जिनार्चनाद्यैः को वेदृक् स्वप्नवानलसः ? ॥२३॥ अथ च- अवतीर्णवान् वितीर्णप्रीतिभरः प्रीतिमत्युदरसरसि । हंस इवोत्तमजन्तुः कोऽप्यर्हत्स्वप्नदर्शनकृत् ॥२४॥ मणिचैत्यार्चाकारणतदर्चनादौ हि दोहदस्तस्याः । गर्भानुभावतोऽभूत् पुष्पं हि फलानुरूपं स्यात् ॥२५॥ मनसैव साध्यसिद्धिर्देवानां स्ववचसा नृदेवानाम् । धनिनां धनेन सद्योऽप्यपरनराणां पुनर्वपुषा ॥ २६ ॥ इति नृपतिर्निःशेषं सविशेषं दोहदं तदीयमिदम् । सद्यो दुष्पूरमपि प्रापूरयदतुलमुत्सूरः ॥२७॥ धुर्यप्यपारिजातः सुमेरुभूम्येव पारिजाततरुः । तनयस्तया प्रजातः प्रजातमहिमा क्रमात् जातः ॥२८॥ जात्वकृतपूर्वजन्माद्युत्सवपूर्वकमपूर्वमुत् क्ष्माभृत् । पुत्रस्य धर्मदत्तेत्यभिधां विदधे सदन्वर्थाम् ॥२९॥ श्रीजिनभुवनेऽन्यदिने सानन्दं नन्दने सदुपदावत् । नीत्योत्सवैरभिनवैः प्रणमय्यार्हत्पुरो मुक्ते ॥३०॥ प्रोक्तवती प्रीतिमती प्रीतिमती प्रोच्चकैः प्रति सखीं स्वाम् ।
हंसस्य तस्य सखि ! मेऽद्भुतकृत्काप्युपकृतिः कृतिनः ॥३१॥ युग्मम् |
अपि दुष्प्रापं प्रापं यद्वचनाराधनान्निधिवदधनः । जैनेद्रधर्मरत्नं सुपुत्ररत्नं च परमीदृक् ॥३२॥ इत्युक्तिसमकमाकस्मिकमूर्छामृच्छति स्म मन्द इव । बालस्तत्कालमथो तन्माताऽप्युग्रतदुःखात् ॥ ३३ ॥
4444
श्राद्धविधि
प्रकरणम्