________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
लाभाइनिमित्ताओ, अखण्डकिरियपि कुव्वओ तइया । उभयविहूणा नेआ, अवंदणा चेव तत्तेणं ॥ एसो इह भावत्थो, कायव्वो देसकालमासज्ज । अप्पा वा बहुगा वा, विहिणा बहुमाणजुत्तेण ॥ अन्नं च जिणमयम्मि, चउव्विहं वन्निअं अणुट्ठाणं । पीइज्जुअं भत्तिजुअं वयणपहाणं असंगं च ॥ जं कुणइ पीइरसो, वढ्इ जीवस्स उजुसहावस्स । बालाईण व रयणे, पीइअणुट्ठाणमेअंतु ॥ बहुमाणविसेसाओ, सुद्धविवेगस्स भव्वजीवस्स । पुब्विल्लसमं करणं, भत्तिअणुट्ठाणमाहंसु ॥ तुल्लंपि पालगाई, जायाजणणीण पीइभत्तिगयं । पीईभत्तिजुआणं, भेओ नेओ तहेहंपि ॥ जो पुण जिणगुणवेई, सुत्तविहाणेण वंदणं कुणइ । वयणाणुट्ठाणमिणं, चरित्तिणो होइ निअमेण ॥ जं पुण अब्भासरसा, सुअं विणा कुणइ फलनिरासंसो । तमसंगाणुट्ठाणं, विन्ने निउणदंसीहि ॥ कुंभारचक्कभमणं, पढमं दंडा तओ वि तयभावे । वयणासंगाणुट्ठाणभेअकहणे इमं नायं ॥ पढमं भावलवाओ, पायं बालाइआण संभवइ । तत्तोवि उत्तरुत्तरसंपत्ति नियमओ होइ ॥ तम्हा चउव्विहंपि हु नेअमिणं पढमरूवगसमाणं । जम्हा मुणीहिं सव्वं, परमपयनिबंधणं भणियं ॥ बीअगरूवसमंपि हु सम्माणुट्ठाणकारणत्तेण । एगंतेण न दुटुं, पुव्वायरिया जओ बिति ॥ १. कारणं होइ इति को० ह० प्र० पाठः ।
१७९