________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
A
A
अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदिटुंतो ॥ पंचा. ६-४२ अन्यत्रापि-आरंभपसत्ताणं गिहीण छज्जीववहअविरयाणं । भवअडविनिवडिआणं दव्वथओ च्चेव आलंबो ॥ 'स्थेयो वायुचलेन निर्वृतिकरं निर्वाणनिर्घातिना, स्वायत्तं बहुनायकेन सुबहु स्वल्पेन सारं परम् । निस्सारेण धनेन पुण्यममलं कृत्वा जिनाभ्यर्चनं, यो गृह्णाति वणिक् स एव निपुणो वाणिज्यकर्मण्यलम् ॥ (शा.वि.) यास्याम्यायतनं जिनस्य लभते ध्यायश्चतुर्थं फलं, षष्टं चोत्थित उद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात्प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ (शा. वि.) पद्मचरित्रे त्वेवमुक्तंमणसा होइ चउत्थं, छट्ठफलं उट्ठिअस्स संभवइ । गमणस्स या पारंभे होइ फलं अट्ठमोवासो ॥ गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि । मज्झे पक्खुववासो मासुववासं च दिट्ठम्मि ॥ संपत्तो जिणभवणे, पावइ छम्मासिअं फलं पुरिसो । संवच्छरियं तु फलं, दारहेसट्ठिओ लहइ ॥ पायक्खिणेण पावइ, वरिससयफलं तओ जिणे महिए । पावइ वरिससहस्सं, अणंतपुण्णं जिणे थुणिए ॥ सयं पमज्जणे पुन्नं, सहस्सं च विलेवणे । सयसाहस्सिआ माला अणंतं गीअवाइए ॥ १. स्थेयम् इति भाव्यम् ।
A A
A
A
A
A
A
१७७