________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAA
विशेषपुण्यलाभः । यदागम:
जीवाण बोहिलाभो, सम्मट्ठिीण होइ पिअकरणं । आणा जिणंदभत्ती, तित्थस्स पभावणा चेव ॥ एवमनेके गुणास्तस्मात्तदेव कर्तव्यम् । उक्तञ्च दिनकृत्यसूत्रेऽपिएवं विहि इमो सव्वो, रिद्धिमंतस्स देसिओ । इअरो निअगेहम्मि, काउं सामाइयं वयं ॥ (७७) जइ न कस्सइ धारेइ, न विवाओ अ विज्जए । उवउत्तो सुसाहुव्व, गच्छए जिणमंदिरे ॥ (७८) काएण अस्थि जइ किंचि कायव्वं जिणमंदिरे । तओ सामाइअं मोत्तुं, करे जं करणिज्जयं ॥ (७९)
अत्र च सूत्रगाथोक्तविधिनेति पदेन दशत्रिकाभिगमपञ्चकादिचतुर्विंशतिमूलद्वारैश्चतुःसप्तत्यधिकद्विसहस्रीमितप्रतिद्वाररूपो भाष्याधुक्तः सर्वोऽपि विधिरभ्यूह्यः यथा
तिन्नि निसीही तिन्नि उ पयाहिणा तिन्नि चेव य पणामा । तिविहा पूआ य तहा, अवत्थतिअ भावणं चेव ॥ तिदिसि निरिक्खणविरई, पयभूमिपमज्जणं च तिखुत्तो । वन्नाइतिअं मुद्दातिअं च तिविहं च पणिहाणं ॥ इत्यादि ।
विधिप्रधानमेव च विधीयमानं सर्वं देवपूजावन्दनकादिधर्मानुष्ठानं महाफलमन्यथा त्वल्पफलम् सातिचारतया च जातु ततः प्रत्यपायादेरप्यापत्तिः । उक्तञ्च
१७०