________________
प्रथमः
प्रकाशः
१६८
AAAA
लवणारात्रिकाद्युत्तारणं सम्प्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते । श्रीजिनप्रभसूरिकृतपूजाविध | त्वेवमुक्तम्-लवणाइउत्तारणं पालित्तयसूरिमाइपुव्वपुरिसेहिं संहारेण अणुन्नायंपि संपयं सिट्ठिए कारिज्जइ । स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रभावनादिसम्भवेन प्रेत्य प्रकृष्टं फलं स्पष्टम् । जिनजन्मस्नात्रकर्तृचतुःषष्टिनिर्जरेन्द्राद्यनुकारकरणादि चाऽत्रापि । इति स्नात्रविधिः । प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरणे इत्युक्तं
गुरुकारिआइ केई, अन्ने सयकारिआइ तं बिंति । विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं ॥
गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिद्, अन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्याऽनुपयोगित्वान्ममत्वाऽऽग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः । सर्वत्र तीर्थकृदाकारोपलम्भेन तद्बुद्धेरुपजायमानत्वाद् अन्यथा हि स्वाग्रहवशादर्हद्द्द्बिम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलाद् दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिः आगमप्रामाण्यात् । तथा हि श्रीकल्पभाष्ये
निस्सकडमनिस्सकडे अ चेइए सव्वहिं थुई तिन्नि । वेलं व चेड़आणि अ नाउं इक्विक्किआ वावि ॥ कल्प० १८०४ निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति । भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्या । चैत्ये
श्राद्धविधिप्रकरणम्