________________
प्रथम:
प्रकाशः
परिधापनिका च मोच्या । अथाऽऽरात्रिकं समङ्गलप्रदीपमर्हतः पुरस्तादुद्द्योत्यम् । आसन्नं च वह्निपात्रं स्थाप्यं, 'तत्र लवणं मृदं |
श्राद्धविधिच पातयिष्यते ।
प्रकरणम् उवणेउ मंगलं वो, जिणाण मुहरालिजालसंवलिआ । तित्थपवत्तणसमये, तिअसविमुक्का कुसुमवुट्ठी ॥ इत्युक्त्वा प्रथमं कुसुमवृष्टिः । ततःउयह पडिभंगपसरं, पयाहिणं मुणिवई करेऊणं । पडइ सलोणत्तणलज्जिअं व लोणं हुअवहम्मि ॥
इत्यादिपाठैर्विधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्यम् । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधूपोत्क्षेपमुभयत 4 उच्चैः सकलशजलधारं परित श्राद्धैः प्रकीर्यमाणपुष्पप्रकरम्
मरगयमणिघडिअविसालथालमाणिक्कमण्डिअपईवं । ण्हवणयरकरुक्खित्तं, भमउ जिणारत्तिअं तुम्ह ॥ इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारम् । यदुक्तं त्रिषष्ठीयादिचरित्रेकृतकृत्य इवाऽथाऽपसृत्य किञ्चित् पुरन्दरः । पुरोभूय जगद्भ रारात्रिकमुपाददे ॥ ज्वलद्दीपत्विषा तेन चकासामास कौशिकः । भास्वदौषधिचक्रेण शृङ्गेणेव महागिरिः ॥
१६६
१. लवणजलं च इति को० ह० प्र० पाठः । २. पश्यत । ३. इन्द्रः ।