________________
प्रथम:
|
AL
श्राद्धविधिप्रकरणम्
प्रकाशः
कार्यम् । जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नात्रादि कुर्वन्ति । स्नात्रजलस्य च शेषावत् शीर्षादौ क्षेपेऽपि न दोषः सम्भाव्यः । यदुक्तं हैमे श्रीवीरचरित्रे
अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥ श्रीपद्मचरितेऽप्येकोनत्रिंशे उद्देशे अषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाह्निकाचैत्यस्नात्रमहाधिकारेतं ण्हवणसंतिसलिलं, नरवइणा पेसिअं सभज्जाणं । तरूणविलयाहिं नेउ, छूटं चिअ उत्तमंगेसु ॥ कंचुइहत्थोवगयं, जावय गंधोदयं चिरावेइ । तावय वरग्गमहिसी, पत्ता सोगं च कोवं च ॥ इत्यादि सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं । निव्वविअमाणसग्गी, पसन्नहियआ तओ जाया ॥
बृहच्छान्तिस्तवेऽपि 'शान्तिपानीयं मस्तके दातव्य'मित्युक्तम् । श्रूयतेऽपि जरासङ्घमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्ध नागेन्द्रात्पातालस्थश्रीपार्श्वप्रतिमां शङ्केश्वरपुरे आनाय्य तत्स्नपनाऽम्बुना पटूचके । जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं कूररूपं बलिमर्द्धमपतितं देवा गृह्णन्ति, तदर्भार्द्ध नृपः, शेषं तु जनाः । तत्सिक्थेनापि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षड् मासांश्चान्यो न स्यादित्यागमेऽपि । ___ ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः । सर्वैर्यथाशक्ति |
AAAAAAAAAAAAAA
१६५