________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
भो भो देवाणुप्पिआ अज्जप्पभिइए जावज्जीवं तिकालिअं अव्वक्खित्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारंति । तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू अ न वंदिए, तहा मज्झण्हे ताव असणकिरिअंन कायव्वं जाव चेइए न वंदिए, तहा अवरहे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो सिज्जायलमइक्कमिज्जइ । तथा
सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेइआई, साहूवि अ वंदिआ विहिणा ॥ मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पए भुत्तुं । पुण वंदिऊण ताई, पओससमयम्मि तो सुअइ ॥
गीतनृत्ताद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोति उदायननपराज्ञी प्रभावती यथा।। यन्निशीथचूर्णि:
पभावई पहाया कयकोउअमंगला सुकिल्लवासपरिहिआ जाव अट्ठमिचउद्दसीसु अ भत्तिराएण सयमेव राओ नट्टोवयारं करेइ, रायावि तयाणुवित्तिए मुरयं वाएइ त्ति ।
पूजाकरणादौ चाहतश्छद्मस्थकेवलिसिद्धावस्थात्रयं भावयेत् । यद्भाष्यंण्हवणच्चगेहिं छउमत्थवत्थपडिहारगेहिं केवलिअं । पलिअंकुस्सग्गेहि अ, जिणस्स भाविज्ज सिद्धतं ॥
स्नापकैः परिकरोपरिघटित-गजारूढकरकलित-कलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था च त्रिधा जन्मावस्था राज्यावस्था श्रामण्यावस्था च, तत्र स्नपनकारैर्जन्मावस्था, मालाधारै राज्यावस्था,
१५८ ।