________________
प्रथमः
|
A
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
कृत्वा नवाङ्गपूजा कार्या । श्रीजिनप्रभसूरिकृतपूजाविधौ तु-सरससुरहिचंदणेण देवस्स दाहिणजाणुदाहिणखंधनिडालवामक्खंधवाम- । जाणुलक्खणेसु पंचसु हिअएहिं सह छसु वा अंगेसु पूअं काऊण पच्चग्गकुसुमेहिं गन्धवासेहिं च पूएइ इत्युक्तम् । यदि च प्राक् केनापि पूजा कृता स्यात्तदा विशिष्टाऽन्यपूजासामग्रयभावे तां नोत्सारयेत्, भव्यानां तद्दर्शनजन्य पुण्यबन्धस्याऽन्तरायप्रसङ्गात्, किन्तु तामेव विशेषयेत् । यद् बृहद्भाष्यं
अह पुव्वं चिय केणइ, हविज्ज पूआ कया सुविहवेण । तंपि सविसेससोहं जह होइ तहा तहा कुज्जा ॥ निम्मलंपि न एवं, भन्नइ निम्मल्ललक्खणाभावा । भोगविणटुं दव्वं, निम्मल्लं बिति गीयत्था ॥ इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुगलिअंकुडलिअमाईणं ॥ कहमन्नह एगाए, कासाईए जिणिदपडिमाणं । अट्ठसयं लूहंणेण, विजयाई वण्णिआ समए ।उ
यद् जिनबिम्बारोपितं सद् विच्छायीभूतं विगन्धं जातं, दृश्यमानं च नि:श्रीकं, न भव्यजनमन:प्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति | बहुश्रुता इति सङ्घाचारवृत्तौ । प्रद्युम्नसूरिकृते विचारसारप्रकरणे त्वेवमुक्तं
चेइअदव्वं दुविहं, पूआ निम्मल्लभेअओ इत्थ । आयाणाई दव्वं, पूआरित्थं मुणेयव्वं ॥ अक्खयफलबलिवत्थाइ संतिअंजं पुणो दविणजायं । तं निम्मल्लं वच्चड, जिणगिहकम्ममि उवओगो ॥ १. पुण्यानुबन्धिपुण्य इति को० ह० प्र० पाठः । २. लूहंता इति को० ह० प्र० पाठः ।
१४७