________________
4
प्रथम: प्रकाशः
प्रदक्षिणादाने च समवसरणस्थचतूरूपश्रीजिनं ध्यायन् गर्भगृहे पृष्ठवामदक्षिणदिक्त्रयस्थबिम्बत्रयं वन्दते । अत एव ।
श्राद्धविधिसर्वस्यापि चैत्यस्य समवसरणस्थानीयतया गर्भगृहबहिर्भागे दिक्त्रये मूलबिम्बनाम्ना बिम्बानि कुर्वन्ति । एवं च 'वर्जयेदर्हतः प्रकरणम् 4 पृष्ठम्' इत्युक्तेरर्हत्पृष्ठनिवासदोषश्चतुर्दिक्ष्वपि टलति । ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्वं कृतसमग्रपूजासामग्रीकश्चैत्यव्यापारनिषेधरूपां द्वितीयनैषेधिकी मुखमण्डपादौ कृत्वा मूलबिम्बस्य प्रणामत्रयपूर्वं पूजां करोति । यद्भाष्यं
तत्तो निसीहिआए, पविसित्ता मंडवम्मि जिणपुरओ । महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिअं॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिदपडिमाणं । अवणेइ रयणिवसिअं, निम्मल्लं लोमहत्थेणं ॥ जिणगिहपमज्जणं तो, करेइ कारेइ वा वि अन्नेणं । जिणबिंबाणं पूअं तो विहिणा कुणइ जहजोगं ॥
मुखकोशश्चाष्टपुटपटप्रान्ते नास्यनासानिःश्वासनिरोधार्थं कार्यः । वर्षादौ च निर्माल्ये कुन्थ्वादिसंसक्तिरपि स्यात् तेन निर्माल्यं स्नात्रजलं च पृथक् पृथग् जनाऽनाक्रम्यपवित्रस्थाने त्यज्यते, एवमाशातनाऽपि न स्यात् । गृहचैत्ये चार्चामुच्चैः स्थाने भोजनादावव्यापार्ये पवित्रपात्रे स्थापयित्वा करयुगधृतशुचिकलशादिजलेनाभिषिञ्चेत् ।
बालत्तणमि सामिअ, सुमेरुसिहरम्मि कणयकलसेहिं । तिअसासुरेहिं ण्हविओ ते धन्ना जेहिं दिट्ठोसि ॥
इत्यादि च तदा चिन्त्यम् । ततः सुयत्नेन वालककुञ्चिकां व्यापार्य, प्रक्षाल्याऽङ्गम्, अङ्गरुक्षणद्वयेन निर्जलतामापाद्य 4 | 'अद्मिजानुकरांसेषु मूर्ध्नि पूजा यथाक्रमम्' इत्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः पूर्वं भाले तिलकं
AA
१४६