________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
आवर्त-प्रत्यावर्त्त-श्रेणि-प्रश्रेणि-स्वस्तिक-पुष्यमान-वर्द्धमान-मत्स्याण्डक-मकराण्डक-जारमार-पुष्पावलि-पद्मपत्र-सागरतरङ्गवासंतीलता-पद्मलता-भक्तिचित्र (३) ईहामृग-ऋषभ-तुरग-नर-मकर-विहग-व्याल-किन्नर-रुरु-शरभ-चमर-कुञ्जर-वनलतापद्मलताभक्तिचित्र (४) एकतश्चक्र-एकत:खड्ग-एकतश्चक्रवाल-द्विधाचक्रवाल-चक्रार्द्धचक्रवाल (५) चन्द्रसूर्यवलयताराहंसैकमुक्ताकनकरत्नावलिप्रविभक्त्यभिनयात्मकावलिप्रविभक्ति (६) चन्द्रोद्-गमसूर्योद्गमप्रविभक्तियुक्ततदुद्गमनप्रविभक्ति (७) चन्द्रसूर्यागमनप्रविभक्तियुक्तागमनप्रविभक्ति (८) चन्द्रसूर्यावतरणप्रविभक्ति (९) चन्द्रसूर्यास्तमनप्रविभक्ति (१०) चन्द्रसूर्य-नाग-यक्ष-भूत-राक्षस-महोरग-गन्धर्व-मण्डल-प्रविभक्ति (११) ऋषभ-सिंह-ललित-हयगज-विलसित-मत्तहयगजविलम्बिताभिनयरूपद्रुतविलम्बित (१२) सागरनागरप्रविभक्ति (१३) नन्दाचम्पाप्रविभक्ति (१४) मत्स्याण्डक-मकराण्डकजारमारप्रविभक्ति (१५) कखगघङप्रविभक्ति (१६) चछजझजप्रविभक्ति (१७) टठडढणप्रविभक्ति (१८) तथदधनप्रविभक्ति (१९) पफबभमप्रविभक्ति (२०) अशोक-आम्र-जम्बू-कोसंब-पल्लवप्रविभक्ति (२१) पद्मनागाशोकचम्पकचूतवनकुन्दातिमुक्तकश्यामलताप्रविभक्ति (२२) द्रुत (२३) विलम्बित (२४) द्रुतविलम्बित (२५) अञ्चित (२६) रिभित (२७) अञ्चितरिभित (२८) आरभट (२९) भसोल (३०) आरभटभसोल (३१) उत्पातनिपातप्रवृत्तसङ्कुचितप्रसारितरेचकरचितभ्रान्तसम्भ्रान्त (३२) तीर्थङ्करादिमहापुरुषचरिताभिनयनिबद्धम् इति राजप्रश्नीये । ___ एवं महद्धिर्देवगृहे याति । सामान्यविभवस्त्वौद्धत्यपरिहारेण लोकोपहासं परिहरन् यथानुरूपाडम्बरं भ्रातृमित्रपुत्रादिपरिवृतो |
१४४