________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
एगेगकण्णिआए, पासायवडिंसओ अ पईपउमं । अग्गमहिसीहिं सद्धि उवगिज्जइ सो तहिं सक्को ॥ एयारिसइवीए, विलग्गमेरावणम्मि दृढ़ हरिं । राया दसन्नभद्दो, निक्खंतो पुन्नसपइन्नो ॥ अत्र पूर्वाचार्यप्रणीता हस्तिमुखादिसङ्ख्यागाथा । यथामुहपणसयबारूत्तरसहस्सा चत्तारि छन्नवइ दंता । बत्तीससहस्स सगसय अडसट्ठी वावीपरिमाणं ॥ कमलाणं दोलक्खा, सहस्सबासट्ठिसइगुचोआलं । कण्णिअपासायाणं, 'णेया संखा कमलसरिसा ॥ छव्वीसं कोडिसया इगवीसं कोडिलक्खचउचत्ता । इगकरिकमलदलाणं, 'माणं सिरिसक्करायस्स ॥ चउसट्ठिकरिसहस्सा, मुहाण पत्तेअमट्ठदंताणं । पंचसयबारसुत्तर सव्वेसि मुहाण वुच्छामि ॥ तिन्नेवय कोडीओ, लक्खा सगवीस सहस्स अडसट्ठी । सव्वमुहाणं संखा, दंताणं तह पुणो वुच्छं ॥ छव्वीसं कोडीओ, लक्खा इगवीस सहस्स चउचत्ता । दंताण सव्वसंखा, इक्किक्के अट्ठ पुक्खरिणी ॥ दुन्नियकोडिसयाई, नवकोडिगसत्तरी तहा लक्खा । बावन्नं च सहस्सा पुक्खरिणीणं इमा संखा ॥ कोडिसहस्सा छस्सय, कोडीओ सत्तसत्तरी कोडी । बावत्तरं च लक्खा, सोल(स )सहस्सा कमलसंखा ॥
१४१
१. नाडय इति को० ह० प्र० पाठः । २. संखा इति को० ह० प्र० पाठः ।