________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
तेनोक्तं,-मम व्यये स्वामिनो बलं तव तु कस्य ? इत्युक्त्या तुष्टो नृपः सत्कृत्य 'राजघरट्ट' बिरुदं तस्मै ददे । इत्यन्यव्यापारित- | धौतिके ज्ञातं । ततः सुस्थानात् स्वयं ज्ञातगुणसुमानुषपार्थाद्वा पवित्रभाजनाच्छादनाऽऽनेतृमार्गादियुक्त्या पानीयपुष्पाद्यानयनम्, पानीयपुष्पाद्यर्पयितुः सुमूल्यार्पणादिना प्रीणनम् । एवं मुखकोशपवित्रस्थानादियुक्त्या असंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डघर्षणं । संशोधितजात्यधूपप्रदीपाखण्डचोक्षादिविशेषाक्षतविशिष्टाऽनुच्छिष्टनैवेद्यहृद्यफलादिसामग्रीमीलनम् । एवं द्रव्यतः शुचिता । भावतः शुचिता तु रागद्वेषकषायेष्यहिकामुष्मिकस्पृहाकौतुकव्याक्षेपादित्यागेनैकाग्रचित्तता । उक्तञ्च
मनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ॥ एवं द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्येआश्रयन् दक्षिणां शाखां पुमान् योषित्त्वदक्षिणाम् । यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनाज्रिणा ततः ॥ सुगन्धिमधुरैर्द्रव्यैः प्राङ्मुखो वाप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां मौनवान् देवमर्चयेत् ॥
इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन च विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनः चन्दनभाजनाच्चन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितधूपधूपितहस्तद्वयो जिनमर्हन्तं
१३९
१. विशिष्टातुच्छ इति को० ह० प्र० पाठः ।