________________
प्रथमः प्रकाशः
११४
7777
उल्लित्ताणं लित्ताणं पिहिआणं मुदिआणं लंछिआणं केवइअं कालं जोणी संचिट्ठइ, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि संवच्छराई, तेण परं जोणीपमिला(ली )इ विद्धंसड़ बीए अबीए भवति।' तेण परं जोणीवोच्छेदे पव्वत्ते समणीउसो ! -
'सालीणंति' कलमादीनां 'वीहीणंति' सामान्यतः 'जवजवाणंति' यवविशेषाणां, पल्यो वंशादिमयः मञ्चमालयोरयं भेदः, 'अकुड्डो होड़ मंचो मालो अ घरोवरिं होइ ।' अयुक्तानां सङ्गृहीतानां द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां सर्वतो गोमयादिनैव लिप्तानां, मुद्रितानां तथाविधाच्छादनेनाच्छादितानां, लाञ्छितानां रेखादिना कृतलाञ्छनानां, योनिरङ्कुरोत्पत्तिहेतुः । एवं
अह भन्ते ! कलाय-मसूर - तिल - मुग्ग- मास- निष्फाव-कुलत्थ-अलिसंदग-सईणपलिमंथ-गमाईणं एएसि णं धन्नाणं, जहा सालीणं तहा एआणवि । नवरं पंच संवच्छराई सेसं तं चेव । (भगवती शतक - ६ - उद्देश - ७ सूत्र - २ ( भा० २ - पत्र ३२०)
कलायास्त्रिपुटाख्यं धान्यं, अन्त्यधान्यत्रयं चपलकतुवरीवृत्तचणकरूपं सम्भाव्यते । अग्रे गाथासु तथोक्तेः ।
अह भन्ते ! अयसि-कुसुंभग-कोद्दव- कंगु-वरट्ट-रालाग- कोडू- सग-सण-सरिसव-मूलबीआईणं धन्नाणं, तहेव नवरं सत्त संवच्छराई (भग० ६-७-३) (२-३२०)
अत्र पूर्वसूरिकृता गाथा यथा
AAAAAAAA
श्राद्धविधिप्रकरणम्