________________
प्रथमः
प्रकाशः
११३
Abh
उप्पलपउमाइं पुण, उण्हे दिन्नाई जाम न धरिती । मोग्गरगजूहिआओ, उण्हे छुढा चिरं हुंति ॥
मगदंतिअपुप्फाईं, उदए छूढाई जाम न धरिती । उप्पलपउमाइं पुण, उदए छूढा चिरं हुंति ॥ (व्य.भा. ९७८- ९७९)
उत्पलानि पद्मानि च उदकयोनिकत्वादुष्णे आतपे दत्तानि यामं प्रहरमात्रं कालं न ध्रियन्ते - नावतिष्ठन्ते, किन्तु प्रहरादर्वागेवाऽचित्तीभवन्ति । मोगरकाणि - मृगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं | भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः । मृगदन्तिकापुष्पाणि उदके क्षिप्तानि यामं प्रहरमपि न ध्रियन्ते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति ।
पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरियाणं । विटम्मि मिलाणंमी, नायव्वं जीवविप्पजढं ॥ ( व्य. भा. ९८०)
पत्राणां पुष्पाणां सरडुफलानामबद्धास्थिकफलानां तथैव हरितानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा वृन्ते मूलनाले म्लाने सति ज्ञातव्यं जीवविप्रयुक्तमेतत् पत्रादिकमिति श्रीकल्पवृत्तौ । शाल्यादिधान्यानां तु श्रीपञ्चमाङ्गे षष्ठशते सप्तमोद्देशके सचिताचित्तत्वविभाग एवमुक्तः - (सूत्र - १)
अह भन्ते ! सालीणं वीहीणं गोहूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं
१. पञ्चमोद्देशके इति को० ह० प्र० पाठः ।
AAAAAAAA
श्राद्धविधिप्रकरणम्