________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्वं सच्चित्तादिचतुर्दशनियमग्रहणं स्यात् । अप्रतिक्रामकेनापि सूर्योदयात् प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितादि ग्रन्थिसहितादि व्यासनैकासनादि यथागृहीतसच्चित्तद्रव्यविकृतिनैयत्यादि- | नियमोच्चारणरूपं देशावकाशिकं च कार्यम् ।
विवेकिना हि पूर्वं सद्गुरुपायें सम्यक्त्वमूलः श्रावकधर्मो यथाशक्ति द्वादशव्रतात्मकः प्रतिपत्तव्यः । तथा सति | सर्वाङ्गीणविरतेः सम्भवाद्, विरतेश्च महाफलत्वाद्, अविरतेश्च निगोदादीनामिव मनोवाक्कायव्यापाराभावेऽपि बहुकर्मबन्धादि| महादोषात् । तथा चोक्तं
भाविना भविना येन स्वल्पापि विरतिः कृता । स्पृहयन्ति सुरास्तस्मै स्वयं तां कर्तुमक्षमाः ॥ अकुर्वन्तोऽपि कवलाहारमेकेन्द्रियाङ्गिनः । यन्नोपवासपुण्याढ्यास्तत्तत्राविरतेः फलम् ॥ सावद्यं चित्तवाक्कायैरकुर्वन्तोऽपि जन्मिनः । अनन्तकालमेकाक्षास्तिष्ठन्त्यविरतेः खलु ॥ तिरिया कसंकुसारा, निवायवहबंधमारणसयाइं । नेव इहं पावंता, परत्थ जइ निअमिआ हुंता ॥
अविरतिकर्मोदये हि देवानामिव गुरूपदेशादियोगेऽपि विरतिप्रतिपत्तिः कापि न स्याद्, अत एव श्रेणिकनृपः क्षायिकसम्यग्दृष्टिरपि श्रीवीरवचः श्रवणादियोगेऽपि काकादिमांसमात्रनियममपि न स्वीचके । अविरतिश्च विरत्या जीयते, विरतिश्चाभ्याससाध्या, अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति । अनुभवसिद्धं चेदं लिखनपठनसङ्ख्यानगाननृत्यादि
१०७