________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
पडागासमाणे थाणुसमाणे खरकंटयसमाणे ।" एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिन्नवतरन्ति ? । उच्यते, व्यहारनयमतेन भावश्रावका एवैते तथा व्यवह्रियमाणत्वात्, निश्चयनयमतेन पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिप्रायौ | द्रव्यश्रावको, शेषास्तु भावश्रावकाः । तदुक्तं -
चिंतइ जइकज्जाइं, न दिट्ठखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्ढो ॥ हिअए ससिणेहो च्चिअ, मुणीण मंदायरो विणयकम्मे । भायसमो साहूणं, पराभवे होइ सुसहाओ ॥ मित्तसमाणो माणा ईसिं रूसइ अपुच्छिओ कज्जे । मन्नंतो अप्पाणं, मुणीणं सयणाउ अब्भहि ॥ थद्धो छिद्दप्पेही, पमायखलिआणि निच्चमुच्चरइ । सड्ढो सवत्तिकप्यो साहूजणं तणसमं गणइ ॥ तथा द्वितीयचतुष्के - गुरुभणिओ सुत्तत्थो, बिबिज्जइ अवितहो मणे जस्स । सो आयंससमाणो, सुसावओ वन्निओ समए ॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेण । अविणिच्छियगुरुवयणो, सो होइ पडाइआतुल्लो ॥ पडिवन्नमसग्गाहं, न मुअइ गीअत्थसमणुसिट्ठोवि । थाणुसमाणो एसो, अपओसी मुणिजणे नवरं ॥ उम्मग्गदेसओ निन्हवोसि मूढोसि मंदधम्मोसि । इअ सम्मपि कहतं खरंटए सो खरंटसमो ॥