________________
प्रथमः
प्रकाशः
९०
प्रदायाऽऽद्याय पुत्राय शुकराजनृपः क्रमात् । स्वं राज्यं यौवराज्यं च द्वितीयायाऽद्वितीयमुत् ॥८९६॥ प्रव्रज्य सप्रियः प्राज्योत्सवैः शत्रुञ्जयार्थ्यसौ । युक्तं शत्रुञ्जयं तीर्थं प्रतिप्रास्थित सुस्थितः ||८९७ ॥ युग्मम् । तत्राध्यारोहतस्तस्य शुक्लध्यानाधिरोहतः । प्राग् जज्ञे केवलज्ञानमहो लब्धिर्महात्मनाम् ॥८९८॥ चिरं धरित्र्यां विहरन् हरन्मोहतमो नृणाम् । भार्याभ्यामवियुक्तोऽसौ मुक्तिमाक्रमत क्रमात् ॥८९९ ॥ प्राग्भद्रकत्वादिगुणैः सुदर्शनाद्यवाप्तितन्निर्वहणादिकं फलम् । श्रुत्वेत्यपूर्वं शुकराजभूभुजस्तदर्जनायां प्रयतध्वमादृताः ॥ ९००॥
इति भद्रकत्वादिगुणेषु शुकराजनृपकथा ।
अथ श्राद्धस्वरूपमाह
नामाई चउभेओ, सड्ढो भावेण इत्थ अहिगारो । तिविहो अ भावसड्ढो, दंसणवयउत्तरगुणेहिं ॥४॥
नामस्थापनाद्रव्यभावैश्चतुर्भेदः श्राद्धः । तत्र नामश्राद्धो गुणशून्यः श्राद्धनामधारी ईश्वरादिनामधारकदरिद्रदासादिवत् ।
१. अन्वर्थशून्यः इति को० ह० प्र० पाठः ।
b b b b b b bl
श्राद्धविधिप्रकरणम्