________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAA
यथोक्तरीत्या षण्मासातिक्रमे त्वक्रमेण सः । तेजो 'विष्वग् जगद्माक्षीत्स्वप्रतापमिवोदितम् ॥८७४॥ तस्मिन्नवसरे गोत्रसुरी सा चान्द्रशेखरी । बभूवुषी निष्प्रभावा प्रोचुषी चन्द्रशेखरम् ॥८७५॥ भो ! याहि याहि स्वस्थानं गता ते शुकरूपता । इत्युदित्वा गता सापि सोऽपि स्वं रूपमाप च ॥८७६॥ भ्रष्टश्रीक इवोद्विग्रश्चिन्तामग्नः स भग्नमुत् । चौरवन्निरगाद्यावच्छुकस्तावत्समाययौ ॥८७७॥ प्राच्यं च शुकरूपं तमपश्यन्तः शुकं च तम् । पश्यन्तः सचिवाद्यास्ते सर्वेऽपि बहु मेनिरे ॥८७८॥ दुष्टः कोऽपि प्रविष्टोऽभून्नष्टवान् किन्तु साम्प्रतम् । इत्येव सर्वैविज्ञातमधिकं तु न केनचित् ॥८७९॥ स्पष्टदृष्टफलः सोऽथ शुकराजः सुरेन्द्रवत् । दिव्यनव्यस्फुरन्नानाविमानाचुरुडम्बरः ॥८८०॥ सर्वसामन्तसम्बन्धिखेचरैः परिवारितः । प्राचालीद्विमलगिरिं प्रति निष्प्रतिमोत्सवम् ॥८८१॥ युग्मम् । केनाप्यज्ञातदुर्वृत्तः सद्वृत्तवदशङ्कितः । चन्द्रशेखरभूपोऽपि सहैवाऽऽगच्छदुत्सुकः ॥८८२॥ शुकराजस्तत्र गत्वाऽर्चित्वा स्तुत्वा च तं जिनम् । कृत्वा महोत्सवं सर्वसमक्षमिदमूचिवान् ॥८८३॥ मन्त्रस्य साधनादत्र जातः शत्रुजयो मम । ततः शत्रुञ्जयेत्याख्या प्रख्याप्याऽस्य विचक्षणैः ॥८८४॥
१ समन्तात् व्यापकं । द्यगद्रा० (?) ।