________________
प्रथमः
प्रकाशः
८०
निर्मोहतायां गृहमप्यरण्यमन्यथा पुनः । अप्यरण्यं गृहं मोहादेव बन्धो हि देहिनाम् ॥७८५॥ तदाग्रहाद् गृहं प्राप क्ष्मापतिः सपरिच्छदः । उपक्षितीन्द्रं चाद्राक्षीच्चन्द्राङ्कं चन्द्रशेखरः ॥७८६ ॥ ततः संस्मृततद्यक्षवचनः स कथञ्चन । केनाप्यज्ञात एवागात्स्वपुरं जीववज्जवात् ॥७८७॥ शुकराजाय राजाऽथ राज्यं प्राज्योत्सवैर्ददे । प्रत्याददे च प्रव्रज्याऽनुमति वेतनं ततः ॥ ७८८ ॥ राज्ञि तस्मिन्नभिभवोदयश्रियमुषेयुषि । युक्तं प्रासादयामास प्रोल्लासमथ यामिनी ॥ ७८९ ॥ तमोभरेऽपि वितमास्तदा दध्यौ मृगध्वजः । कदा च भावि सुप्रातर्मोदिष्ये दीक्षया कदा ? ॥७९० ॥ कदा च निरतिचारचारुचारित्रचर्यया । चरिष्यामि ? करिष्यामि कृत्स्नकर्मक्षयं कदा ? ॥७९९ ॥ 'इत्युच्चैश्चटदुत्कर्षः शुभध्यानैकतानधीः । स तथा भावनां काञ्चित् विभावर्यामभावयत् ॥७९२॥ प्रातर्यथा निशीथिन्या समं दुष्कर्मणां क्षयात् । स्पर्धादिवोदगात्तस्य केवलं 'हेलिना सह ॥७९३॥ महायत्नोऽप्यैहिकः स्याद्विहितोऽपि हि निष्फलः । धर्मसङ्कल्पमात्रेणाऽप्येवं केवलमप्यहो ॥७९४॥ तस्याशेषविदः सद्यः साधुवेषप्रदायिभिः । महीयान् महिमाऽमत्यैर्निर्ममे निर्ममेशितुः ॥७९५ ॥
१. चटदुत्कर्ष इत्यपि पाठान्तरम् । २. सूर्येण । ३. सर्वज्ञस्य । ४. देवैः ।
वचचचच
श्राद्धविधि
प्रकरणम्