________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
जागि न जोगी हो हो होहो जागि न जोग विचारा । मेल्हिअ मारिंग (आदरि मारग) जिम पामे भवपारा ॥७७७॥ आंचली ।। अतिहिं गहना अतिहिं कूडा, अतिहिं अथिर संसारा । भामओ छांडी योग जुमांडी, कीजे जिनधर्मसारा ॥७७८॥ जागि न जोगी० । मोहिई मोहिओ कोहिइ खोहिओ, लोहिई वाहिओ धाई । मुहिआ बिहुँ भव अवरा कारणि, मूरख दुःखिओ थाइ ॥७७९॥ जागि न० ॥ एकने काजिई बेहइ खंचे, त्रिण संचे, च्यारि चारें। पांचइ पाले छइ टाले, आपिइ आप उतारे ॥७८०॥ जागि न जोगि० । इति योगिनीवाणी । तन्निशम्य नृपः सम्यग् जातशान्तविरक्तहृत् । तामनुज्ञाप्य चन्द्राङ्कयुग् ययौ स्वपुरीवनम् ॥७८१॥ प्रेष्य चन्द्राङ्कमाकार्य मन्त्र्यादीन् स्वसुतान्वितान् । स व्याजहार संसारोद्विग्नस्तत्त्वनिमग्नधीः ॥७८२॥ तपस्यामहमादास्ये दास्येनेव भवेन यत् । पराबभूवैतद् भृशं राज्यं देयं शुकाय तु ॥७८३॥ गृहमेष्यामि नैवाहं प्राहुर्मन्त्र्यादयस्ततः । गृहमागम्यतां देव ! दोषः को हि गृहागमे ॥७८४॥ १. जोइनें इति ह० प्र० पाठः । १. प्रव्रज्यां ।