________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
विषमः कोऽपि संसारकान्तारगहनक्रमः । चित्रं यत्र विमुह्यन्ति तत्त्वज्ञास्त्वादृशा अपि ॥७४५॥
आमूलचूलमेतस्य वृत्तं श्रृणु भणामि भोः । चन्द्रपुर्यां सोमचन्द्रः क्षितीन्द्रश्चन्द्रसद्यशाः ॥७४६॥ भार्या भानुमती तस्य क्षेत्राद्वैमवतादध । युग्मं सौधर्मशर्माणि भुक्त्वा तत्कुक्षिमागमत् ॥७४७॥ पुत्रः पुत्री च जज्ञाते ज्ञातेः प्रमददायिनौ । नाम्ना ख्यातौ च तौ चन्द्रशेखरश्चन्द्रवत्यपि ।।७४८॥ सार्द्ध प्रवर्द्धमानौ तौ स्पर्द्धमानौ वपुःश्रिया । भवं सस्मरतुः पूर्वमपूर्वं यौवनं श्रितौ ।।७४९।। तावच्चन्द्रवती पित्रा तुभ्यं प्रादायि सादरम् । विवाहिता पुनश्चन्द्रशेखरेण यशोमती ॥७५०॥ तौ च पूर्वभवाभ्यासान्मिथोऽत्यन्तानुरागिणौ । सकामौ कर्तुकामौ प्राग्भवसम्बन्धमेव धिक् ॥७५१॥ जीवानां याप्यनिर्वाच्या ही ही भवकुवासना । यया प्रवृत्तिरीदृक् स्यात्तयोरुत्तमयोरपि ॥७५२॥ यदाऽचाली गाङ्गलेस्त्वमाश्रमं प्रत्यविश्रमम् । आहूतश्चन्द्रवत्याऽसौ स्वेष्टसिद्ध्यै तदा मुदा ॥७५३॥ त्वद्राज्यग्रहणायैवायातोऽपि सुकृतात्तव । उत्तम्भकादिवाग्निर्द्राग् विफलीभवति स्म सः ॥७५४॥ त्वं च वञ्चनया नानावचोरचनया रयात् । पर्यवासाप्यथास्ताभ्यां विदग्धोऽपि हि मुग्धवत् ॥७५५॥
७६
१. विश्रान्तिरहितं यथा स्यात्तथा । २. निर्वापणात् । ३. चतुरोऽपि ।