________________
रागे वणिक्तनयकथा]
[४७ ___ तीए वि अप्पिया वणियसुयस्स । तेण वि सहरिसेण उच्छोडिय पुडियं वाइओ [लेहो] । किंचि लिहियं ? ति । अवि य
"नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम् ।
मितं [च] जीवितं नृणां तेन धर्मे मतिं कुरु" ॥ पादप्रथमाक्षरप्रत्ययस्त्वयम्-'नेच्छामि ते' । ततो भावियलेहत्थो विमणदुम्मण- 5 पणट्ठासो चिंतिउं पयत्तो समारूढसइत्तणा णेच्छइ सा परपुरिसे । ता ण इत्थ तीए विरहे खणं पि चेट्ठियं तरामि त्ति । अवि य
सग्गसरिच्छा वि पुरी पियविरहे णरयसरिसिया होइ ।
इट्ठजणसंपओगे रन्नं पि सुरालयं जिणइ ॥ ___ता किमेत्थ ट्ठिएण ? जाव सा ण पाविय त्ति भावेतो पोत्ताणि फाडिऊण निग्गओ 10 सो गेहाओ । कमेण पत्तो रत्थं(8)तरं । ठिओ एगत्थ मढे । दिट्ठो सिद्धपुत्तो णीतिसत्थं चट्टाण वक्खाणंतो । भणियं च तेण___"अत्थो कामो धम्मो सत्तुविणासो अ तूरमाणस्स।
जिणदत्तसावगस्स व जहिच्छिओ होइ पुरिसस्स" ॥ चट्टेहिं भणियं–'को सो जिणदत्तो' ? । सिद्धपुत्तेण भणियं निसामेह-अस्थि 15 इहेव भरहवासे अपरिमियगुणणिहाणं वसंतउरं णयरं । तत्थ य णियविहवरूवणिज्जियवेसमणमयणो जिणदत्तो णाम इब्भसुओ अहिगयजीवाजीवो समुवलद्धपुन्नपाओ(वो) संवरबंधणिज्जराकुसलो । सो अन्नया वाणेज्जवडियाए गओ चंपाए । तीए य परममाहेसरो धणो नाम सत्थवाहो । तस्स य दोन्नि अच्छेरयविब्भमाणि चउसमुद्दसारा मत्तावली,
ओहामी(मि)यसुरसुंदरीगुणा य हारप्पहाभिहाणा धूया। धणेण य सह जाओ संववहारो 20 जिणदत्तस्स । गेहमुवगएण य दिट्ठा उवरिमतलारूढा हारप्पहा । चितियं च णेणअहो ! से रूवं, अहो ! से सोमया, अहो ! से लायन्नं, अहो ! से जोव्वणं, अहो ! से कलाकोसल्लं, अहो ! से नीसेसगुणाहारय त्ति । अवि य
१. ह. °डियं । २. क. ह. °शा । ३. ह. ज. मितं जी । ४. ज. "तेण । ५. क. ह. इत्थी ती । ६. क. मग्ग । ७. क. ते भ । ८. क. रमि । ९. क. °वे । १०. क. °पाउ।
D:\mala.pm5\2nd proof