________________
ऋषिभाषितानि
१६९
छड्डए - इति (दशवैकालिके ५-२-१) । एवं शयनादावपि ज्ञेयम्, न चैतन्महार्घं भिक्षूणां कल्पतेऽपि । प्रतिश्रयस्तु सुन्दर प्रवचने प्रतिक्रुष्टः, यदुक्तम् - मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवाडं पंडुरुल्लोयं, मणसा वि न पत्थए । । इंदियाणि उ भिक्खुरस, तारिसम्मि उवस्सए । दुक्कराई निवारेउ, कामरागविवडणे ।। सुसाणे सुन्नगारे वा, रुक्खमूले व एगगो । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए इति (उत्तराध्ययने ३५ / ४-६ ) | अतो यथाभिहिता व्याख्यैवाऽत्रानुसन्धेयाः, सत्त्वानुग्रहार्थमुपदेशे प्रवृत्तानां कारुणिकानां तदहितहेतुवचनोच्चारणासम्भवात् । किञ्च वैषयिकसुखाशंसैवासद्ध्यानमिति क्व तन्मार्गणपराणां शुभध्यानगन्धोऽपीत्यलं प्रपञ्चेनेत्याशयेनाह -
एवं अणेगवण्णागं तं परिच्चज्ज पंडिते । ursorत्य लुब्भई पणे एयं बुद्धाण सासणं ।।
।।३८-४।।
-
एवम् - उक्तरीत्या, अनेकवर्णकम् प्रभूतप्रकारम् कुयुक्तिपटलं लोके विद्यते, तत् पण्डितः - परमार्थवेत्ता, परित्यज्य, स प्राज्ञः - आत्महितोपायज्ञाता जिनप्रवचनादन्यत्र न - नैव लुभ्यति, इयमेवास्य प्राज्ञता यदन्यत्रास्यास्पृहता, परमात्मप्रवचनपीयूषपानसतृष्णता चेति । तदेतत् - अनन्तरोक्तम्, बुद्धानाम् - केवलज्ञानात्मकपरमबोधसम्पन्नानाम्, शासनम् - निर्देशः ।
१. क. ख. ज. ट. ठ.ढ... न.फरूवं । ग.घ.च. छ. झ.त.ध.प एवं।
आर्षोपनिषद्
यद्वा एवम् मनोज्ञं भोजनमित्यादौ सद्व्याख्यादरेण, अनेकवर्णकम् - वर्णवैचित्र्योपेततया सुन्दरम् रसाद्युपलक्षणमेतत्, तत् परित्यज्य पण्डितः प्राज्ञश्चात्महितादन्यत्र न लुभ्यतीत्यर्थः । तदेतत् शक्यपरित्यागविषयाऽनुशास्तिः, इतरगोचरां त्वाह - वसु ससु सोयपत्तेसु बुद्धिमं ।
से
हिं वायपदोसं वा सम्मं वज्जेज्ज पंडिए । । ३८- ५ ।। नानावर्णेषु – प्रभूतप्रकारेषु, शब्देषु ध्वनिषु, श्रोत्रप्राप्तेषु - श्रवणेन्द्रियविषयीभूतेषु, बुद्धिमान् - जे गुणे से आवट्टे, जे आवट्टे गुणे - ( आचारागे १-१-५/४०) इतिप्रवचनपरिकर्मितमतिः, गृद्धिम् - मूर्च्छातिशयम्, वाक्प्रद्वेषं वा - अहोऽत्यसुन्दरा इत्यादिवचसा व्यक्तीभवन्तीं मनसोऽप्रीतिम्, पण्डितः - रागो य दोसो वि य कम्मबीयं - इतितत्त्वपरिणतिमान्, सम्यक् अनुबन्धशुद्ध्या, वर्जयेत् - परित्यजेत् ।
एवं रूवेस गंधेसु रसेसु फासेसु 'अप्पप्पणाऽभिलावेणं । एवम् - शब्दालापकानुसारेण, रूपादीष्वात्मीयात्मीयाभिलापेन भावना कार्येत्यतिदेशः । रागादिनिग्रहस्योपादेयतामेव समर्थयति
१७०
पंच जागरओ सुत्ता दुक्खरस कारणा । तस्सेव तु विणासाय ( पण्णे वट्टिज्ज संतयं ) । ।
जाग्रतः
।।३८-६।। रागादिनिग्रहेऽप्रमत्तस्य, पञ्चेन्द्रियविषयाः
१. क. घ.ज.झ. ठ. ढ ण. त.न.फ अप्पप्पणा । ख.ग.ट..ध.प अप्पणा । २.
मुद्रितेषु अप्पदुक्खस्स । ३. हस्तादर्शेषु तुर्यपादो नोपलभ्यते ।