________________
Re-ऋषिभाषितानि -
१५९ परम्परानिमन्त्रणमेव, नीतिश्चैवं व्यवस्थिता - अतिक्रुद्धोऽपि न मान्यमतिक्रामेदवमन्येत वा - इति (नीतिवाक्यामृते २५-८०)। किञ्च मात्राद्यवज्ञातो लभ्या अवज्ञा भवति, यदुक्तम् - मातापितृभ्यां मनसाप्यवमन्यमानेष्वभिमुखा अपि श्रियो विमुखीभवन्ति - इति (नीतिवाक्यामृते २४-७७)। इत्थं च
कोवमूलं णियच्छंति धणहाणिं बंधणाणि य। पियविष्पओगे य बहू जम्माई मरणाणि य।।
॥३६-१६॥ क्रोध एव मूलम् - निबन्धनं यथा स्यात्तथा क्रोधमूलम्, धनहानि बन्धनानि च नियच्छन्ति - क्रोधवशगाः प्राप्नुवन्ति, क्रोधो ह्यविवेकजनकः, स च परमापदां पदमिति। अपराण्याप्यनर्थानि प्राप्नुवन्तीत्याह- बहून् प्रियविप्रयोगांश्च क्रोधात् प्रीतिप्रनाशभावात्, यदार्षम् - कोहो पीई पणासेइ - इति (दशवैकालिके ८-३८)। ततश्च ज्ञात्यादिवियोगः, तदुक्तम् - आति - मित्ता सुहज्जा च परिवज्जन्ति कोधनं - इति (अङ्गुत्तरनिकाये ७-६-१२)।
किञ्चान्यत्, जन्मानि मरणानि च, नियच्छन्तीति वर्तते, जन्ममरणात्मकसंसृतेः कषायमूलकत्वात्, तथा चोक्तम् - संसारस्स उ मूलं कम्मं तस्स वि हुँति य कसाया - इति (आचाराङ्गनियुक्ती १८९)। अन्यत्रापि धिक् क्रोध स्वपरापकारकरणं संसारसंवर्धनम् - इति (हरिवंशपुराणे ६१-१०८)। तदत्र निष्कर्षमाह -
१६०
- आर्षोपनिषद् - जेणाभिभूतो जहती तु धम्म
विद्धंसती जेण कतं च पुण्णं। स तिव्वजोती परमप्पमादो
कोधो महाराज ! ण मुच्चियव्वो ॥३६-१७।। हे महाराज ! एतच्च सम्बोधनं प्रत्येकबुद्धमहर्षिणा पर्षदि प्रधानश्रोतृभूतं कञ्चिद् राजानमुद्दिश्याभिहितमिति सम्भाव्यते, भगवतो 'गोयमा' - इतिसम्बोधनवत्। यदभिहितं तदाहयेनाभिभूतस्तु धर्म जहाति-लोक-लोकोत्तरमर्यादाया उल्लङ्घनं विधत्ते, येन च प्राक्काले कृतं पुण्यं विध्वंसयति, स तीव्रज्योतिः - ज्वालासहस्रसङ्कुलजाज्वल्यमानज्वलनादप्यतिशायितयात्युग्रदीप्तिः, परमप्रमादः, कथञ्चिदशेषप्रमादाधिकत्वात्, क्रोधः - कोपः, न - नैव, अविनाश्य मोक्तव्यः, उपेक्षितव्यः, यत् पारमर्षम् - अणथोवं वणथोवं अग्गीथोवं कसायथोवं च। ण हु भे वीससियव्वं थेवंपि हु तं बहु होइ - इति (आवश्यकनियुक्तौ १२०)।
क्रोधनिग्रहानिग्रहफलोपदर्शनेनोपसंहरति - हट्टं करेतीह णिरुज्झमाणो
भासं करेतीह विमुच्चमाणो। हट्टं च भासं च समिक्ख पण्णे
कोवं णिरुंभेज्ज सदा जितप्पा।।३६-१८।। १. क.द - णमुच्चियब्यो। ख.ज.ठ.ढण.ध.ध.न.प.फ - णमुब्बियव्यो। ग.घ. च.छ.झ.त - णिरुज्झियव्यो । ट - णमुब्बियमो । २. क.ग.द.ज.ठ.ढण.थ.ध.न.प.फ - करेंती। ख - करति । घ.च.झ.ट.त - करेति ।