________________
ऋषिभाषितानि
पंचेंदियसुसंवुडे सरीरसाधारणट्ठा जोगसंघणट्ठा णवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणासुद्धं तत्थ तत्थ इतराइतरकुलेहिं परकड - परणिट्टितं विगतिंगालं विगतधूमं सत्यातीतं सत्यपरिणतं पिंड सेज्जं उवहिं च एसे भावेमि" त्ति अद्दालएणं अरहता इसिणा बुझतं । । ३५ - १ । । चतुर्भिरस्थानैः - अप्रशस्तयोगालम्बनभूतैः खलु भोः ! जीवाः कुप्यन्तः कोपविकारवशीभवन्तः, माद्यन्तः अभिमानं कुर्वन्तः, गूहन्तः - मायावशवर्तिनः, लुभ्यन्तः सतृष्णीभवन्तः, वज्रम् - पापम्, समाददति । वज्रं समादाय चातुरन्तसंसारकान्तारे पुनः पुनरात्मानं परिविध्वंसयति, कृतकर्मविपाककाले छेदनादिविषयीकुर्वन्ति । न चाकामत्वादन्यकर्तुरुपलम्भाच्च परिविध्वंसकर्तृत्वेन व्यपदेशस्यानुपपन्नतेति वाच्यम्, कर्मण एवान्तरङ्गत्वेन मुख्यहेतुत्वात्, तत्राऽपि तद्धेतोरेवास्तु किं तेनेति न्यायेन कर्मकर्तृत्वेन जीवानामेव परिविध्वंसकर्तृत्वमायातमिति सर्वमवदातम् ।
-
१३५
चतुर्भिस्स्थानैः परिविध्वंसयन्तीत्युक्तम्, तानि स्थानान्येवाभिदधन्नाह - तद्यथा - क्रोधेन मानेन मायया लोभेन । तेषां च कषायाणामहं प्रतिघातहेतोरकुप्यन्नमाद्यन् अगूहन्नलुभ्यंस्त्रिगुप्तस्त्रिदण्डविरतो निःशल्यः - मायादिशल्यरहितः, अगारवः
१. क.ग.घ.च. छ. झ. ज. ठ.ढत विगतिंगालं । ख फ वितिगालं । थ.ध.न.प - वितिंगालं ।
आर्षोपनिषद्
ऋद्ध्यादिगारववर्जितः, स्त्र्यादिचतुर्विधविकथाविवर्जितः, पञ्चसमितः, पञ्चेन्द्रियसुसंवृतः, शरीरसन्धारणार्थं योगसन्धारणार्थमित्यादि प्राग्वत् ( ऋषिभाषिते २५ - ३ ) | नवरं शस्त्रातीतमिति शस्त्रेणाक्रान्तपूर्वम्, अत एव शस्त्रपरिणतम् शस्त्रप्रगतासूकम् । पिण्डादि गवेषमाण एषोऽहं संयमेन तपसाऽऽत्मानं भावयामीति यथातात्पर्यमध्याहार उद्यः । इत्यद्दालकेनार्हतर्षिणोदितम् । क्रोधादिप्रतिघातोऽपि तद्विपाकालोचनयेत्याह अण्णाविप्पमूढप्पा पच्चुप्पण्णाभिधारए । कोवं किच्चा महाबाणं अप्पा विंधइ अप्पकं ।। ।।३५-२।। अज्ञानेन विशेषण - ज्ञानांशमात्रवर्जनरूपेण, प्रकर्षेण तद्वशवर्त्तितया, मूढः - मोहविकारविकृतः, आत्मा यस्य सः - अज्ञानविप्रमूढात्मा । तमेव विशेषयति- प्रत्युत्पन्नम् - वर्तमानयत्किञ्चिदाभिमानिकसुखसाधनम्, तमेवाभिमुख्येनोपादेयतया धारयति मन्यत इति प्रत्युत्पन्नाभिधारकः, स आत्मा कोपम् - क्रोधात्मकम्, महाबाणम्, भावप्राणापहारक्षमत्वेन बाह्यतीरातिशायिनं शिलीमुखम्, कृत्वा प्रयुज्य, आत्मानमेव विध्यति मनस्तापादिकटुविपाकरूपवेधव्यथाविषयीकुरुते । महत्तामेव प्रस्तु
तबाणस्य प्रस्तौति -
१३६
-
-
मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति । कोधबाणेण विद्धे तु णिज्जती भवसंतति ।। ३५-३।। एतदहं मन्ये यद् - बाणेन - बाह्यकाण्डेन, विद्धः