________________
Re-ऋषिभाषितानि - निराधारो गगने किन्त्ववस्थितः - इति (योगशास्त्रे ४-१०६)।
तथा लोक्यते - केवलालोकेनावलोकनगोचरीक्रियत इति लोकः (५)।
जीवानां च पुद्गलानां च या गमनक्रिया सैव गतिरित्याख्याता (६)।
जीवानां पुद्गलानामेव गतिः, एवकारेणाकाशादौ गतिपरिणतिव्यवच्छेदः प्रोक्तः, तत्र तदभावात् (८)।
द्रव्यतो गतिः द्रव्याणाम्, द्रव्यान् प्रति, द्रव्येषु वा गतिः, क्षेत्रतो गतिः क्षेत्रे गतिः, कालतो गतिः काले गतिः, भावतो गतिः - पर्यायात्पर्यायान्तरे गमनम् (७)। अनादिकोऽनिधनो लोकभावः, यथाऽसौ तथा गतिभावोऽपि लोकस्य जीवाजीवात्मकत्वात्, तेषां च कथञ्चिद्गतिक्रियात्मकत्वात्, कथञ्चित्तदभिन्नत्वात्, एकान्तभेदे तेषां गतिरितिव्यपदेशानुपपत्तेः, सम्बन्धाभावात्, अन्यथाऽतिप्रसङ्गाच्चेति सूक्ष्ममीक्षणीयम् (९)। व्युत्पत्तिमाह - गम्यत इति गतिरिति (१०)।
जीवानां पुद्गलानां च गतिरित्युक्तम्, इदानीं तत्स्वरूपमेवावेदयन्नाह
उद्धगामी जीवा, अहेगामी पोग्गला। कम्मप्पभवा जीवा, परिणामप्पभवा पोग्गला। कम्मं पप्प फलविवाको जीवाणं, परिणामं पप्प
फलविवाको पोग्गलाणं। णेविमा पया 'कयाई १. क - पयायी। ख.ग.घ - कयाई । च - कयाइ । ढ.प - कयायी ।
आर्षोपनिषद् - अव्वाबाहसुहमेसिया, कसं कसावइत्ता। जीवा दुविहं वेदणं वेदेति, पाणाइवाएणं मुसावाएणं अदिन्नादाणेणं एवं जाव मिच्छादसणसल्लेणं किच्चा जीवा असाय णं वेयणं वेदेति। पाणातिवातवेरमणेणं जाव मिच्छादसणवेरमणेणं किंतु जीवा सात णं वेयणं वेदेति। जस्सट्टाए णिहेति समतिच्छिज्जिस्सति, अट्ठा
"समुच्छि णिट्ठितकरणिज्जे 'संतिसंसारमग्गा १. क.ढ - पाणाइवाएणं मुसाबाएणं अदिन्नादाणेणं एवं जाब मिच्छादसणसल्लेणं किच्चा जीवा असाय णं वेयणं वेयंति (ढ - वेदेति) पाणातिवातवेरमणेणं जाब मिच्छादसणवेरमणेणं। ख.ग.च.ज.ट.ठ.थ.ध.प . पाणातिवातबेरमणेणं जाव मिच्छादसणवेरमणेणं किं तु (ध.प - किं च) जीवा सात (ध.प . सात) णं वेदणं वेदेति। (ख.थ - प्रतौ वेदणं द्विरस्ति)। घ.त.झ . पाणातीवात- (....) वेरमणेणं जाव मिच्छादसणवेरमणेणं। किच्चा (झ . किंतु) जीवा, सातणं वेयणं वेदन्ति। ण जीवा, दु वदण वेदेति पाणाइवाएणं मुसावाए। अदिनादाणेणं। एवं जाव मिच्छादसणेसल्लणं किच्चा असायणं वेयणं वेति । पाणातिवा--णं जाव मिच्छादसणवेरमेण । २. क.ण.ध.न.प.फ - णिहेति । ख.ज.ट.ठ.ध - णिहेति विहेति । ग - जिहेति बिहेति । घ.त . बिहेति। च . विहेति। ढ - णीहेति। ३. क.झ.ढण.ध.न.प.फ . समतिच्छिज्जिस्सति । ख.ठ.थ - समतिच्छिज्जस्सति । ज.ट - समतिछिज्जस्सति । ग - समत्तिच्छिट्ठास्सति । घ.च.त - समुच्छिज्जिस्सति । ४. क.ख.ढण.थ.न.प.फ - समुच्छिणिद्वितकरणिज्जे । ज - समुछिणिहितकरणिज्जे । ग - समुच्छिट्ठास्सति णि०। घ.त - समुच्चिट्ठिसति णि०। ट - समच्छिणिहितकरणिज्जे। च । समुच्छिहिस्सति णि०। ठ, ध- समुच्छिण्णिद्धितकरणिज्जे । ५. ण क - सति । ख - सत। ग.ज.ट.थ.ध.न.प - संति । घ.त - सन्ते । च - संते ।