________________
70 ऋषिभाषितानि
परकडं जाव रूवाइं पासित्ता णो मणसा वि पादुब्भावो भवति ।। २५-४।।
अथ कथमेषा विगतरागता प्रव्रजितमात्रस्यानवाप्तवीतरागभावस्य सम्भवतीति चेत् ? न सरागस्यापि च छद्मस्थस्यापि च, अपि च इत्यनेन वीतरागस्य तु सुतरामप्रादुर्भाव इत्यावेदितम्। णं - वाक्यालङ्कारे, अपेक्षा मुक्तिलिप्सा, तया हृतः - निष्कासितः, मोहो यस्य स - अपेक्षाहृतमोहः, मुमुक्षुतया क्षीणोत्थानशक्तिकमोह इत्यर्थः, तस्य तत्र तत्रेत्यादि प्राग्वत्। यद्वाऽपकृष्टत्वेन जघन्यत्वेनेक्षणम् - अपेक्षा, तया हतो मोहो यस्येत्यपेक्षाहृतमोहः, यदाह - न मूत्रविष्टापिठरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः । अनङ्गकीटालयतत्प्रसङ्गम ब्रह्मदौर्गन्ध्यभयास्त्यजन्ति इति । शेषं प्राग्वत् । तं कहमिति ? - तदपि मोहापहरणम्, कथमितीदानीमपि ममारेका, अत्र दृष्टान्तेनैव प्रतिविधत्ते -
मूलघाते हतो रुक्खो, पुष्कघाते हतं फलं ।
छिण्णाए मुद्धसूईए, कतो तालस्स रोहणं ? ।। २५-५।। मूलस्य घाते कृते सति वृक्षो हत एव तद्विनाशानुविनश्वरत्वात्तस्य । पुष्पघाते फलं हतमेव, तदुद्गमस्यैव समुच्छेदात्। मूर्धसूच्यां छिन्नायां सत्यां तालस्य रोहणं कुतः ? नैव तद्रोहणं सम्भवति, मूर्धसूचिछेदानन्तरमेव तद्विनाशभावात् ।
-
१. समाधिसाम्यद्वात्रिंशिकायाम् ।।१५।।
२. प्राग्व्याख्यातमिदं वृत्तम्, ऋषिभाषिते । । १५-१० ।।
३७
-
-
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - एवमाज्ञायोगखड्गप्रहारजर्जरितो मृतप्रायो मोहो यद्यपि विद्यमानः, तथापि हत एवेत्यत्रोपनयः सुगमः ।
आज्ञायोगोऽप्यतीव दुरनुष्ठेय इत्याह- से कधमेतं ? अथ कथमेतदाज्ञायोगानुष्ठानमेव सम्भवति ? सुदुस्त्यजत्वात्कामानामित्यत्राह -
३८
हत्थिमहरुक्खणिदरिसणं, तेल्लपाउधम्मं किंपागफलणिदरिसणं । से जधाणामते साकडिए अक्खं मक्खेज्जा " एस मे णो भज्जिस्सति भारं च मे वहिस्सति', एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहि आहारं आहारेमाणे णो अतिक्कमेति, वेदणा-वेयावच्चे० तं चेव । से जधाणामते जतुकारए इंगाले अगणिकायं णिसिरेज्जा “एस मे अगणिकाए णो विज्झाहिति जतुं च तावेस्सामि, ' एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति, वेदणा-वेयावच्चे० तं चेव। से जधाणामते उसुकारए तुसेहिं अगणिकायं
सिरेज्जा "एस मे अगणिकाए णो विज्झातिस्सति उसुं च तावेस्सामि', एवामेवोवमाए समणे णिग्गंथे०, सेसं तं चेव ।। २५- ६।।
हस्तिमहावृक्षनिदर्शनम् गजप्रयोगकम्प्रविशालपादप
१. क तेल्लपाउधमा ख-ज-ठ-थ-न तेल्लपाउधमं ग-ध-च-झ-त- तेल्लापाउधम्मं । ८. ढ. तेल्लपाउधमं । ध-प- तेल्लपाउधम्मं ।