________________
नर-ऋषिभाषितानिनिर्वाहः, तदर्थम् - तत्प्रयोजनेन - शरीरसंधारणार्थम्। एतदेव प्रकारान्तरेणाह - योगः - मोक्षयोजनव्यापारः, ज्ञानाधाराधनेत्यर्थः। तस्य सन्धानम् - आत्मन्यनुवेधः, तस्य भावः योगसन्धानता, तस्यै - योगसन्धानतायै। नव कोटयः - शुद्धिप्रकाराः, ते चैवम् - ण हणइ ण हणावेइ हणतं णाणुजाणइ, ण पतति, ण पतावेति पतंतं णाणुजाणति, न किणति ण किणावेति किणंतं णाणुजाणति - इति । तैः सर्वैरपि शुद्धम् - नवकोटिपरिशुद्धम्, पिण्डादि गवेषयमाणा इत्यग्रे योगः। दश शङ्कितादय एषणासम्बन्धिनो दोषाः, तैर्विप्रमुक्तम् - वर्जितम्, दशदोषविप्रमुक्तम्, उद्गमः - आधाकर्मादिः षोडशविधः, उत्पादना च धात्रीदूत्यादिका षोडशविधैव, एतदन्तर्गतदोषमुक्ततया शुद्धम् - उद्गमोत्पादनाशुद्धम्, इतरेतरैः कुलैः - अन्यान्यैर्गृहैः, एतेनैकपिण्डस्य नियतपिण्डस्य च प्रतिषेध उक्तः, सामुदानिक पिण्डादि गवेषयन्त इति तात्पर्यम्। ___परः - गृही, तेनात्मार्थं कृतम् - निष्पादनायारब्धम्, परार्थमेव परिनिष्ठितम् - सिद्धिं प्राप्तम्, अन्तरा श्रमणार्थाधिकप्रक्षेपादिना मिश्रजातादिदोषैरदुष्टमिति हृदयम्। यद्वा द्विचत्वारिंशदोषनिकुरम्बसम्परिहारेण पूर्णशुद्धिं प्राप्तम् - परिनिष्ठितम्।
साम्प्रतं ग्रासैषणादोषविरहमाख्याति- विगतेङ्गालम् - रागोदयमन्तरेण परिभुक्तम्, विगतधूमम् - द्वेषोदयं विनैवोपभुक्तम्, किमित्याह- पिण्डः - संयमयात्रोपयोगि पृथिव्यादिद्रव्यम्, शय्या
आर्षोपनिषद्-50 - वसतिः, उपधिः - वस्त्रपात्रादि, चकारेणान्यदपि तथाविधमागमानुज्ञातं वस्तु समुच्चितं द्रष्टव्यम्। एतान् गवेषयन्तः सङ्गतः - विचक्षणवनिताऽनुरूपः, विनयोपचारः - अभ्युत्थानादियोगः - सङ्गतविनयोपचारः, तेन शालन्त इति सङ्गतविनयोपचारशालिन्यः, कलम् - सुन्दरम्, मधुरम् - श्रुतिमात्रजनितालादम्, रिभितम् स्वरघोलनासंवलितम्, ईदृग् वचनं भाषन्त इति कलमधुररिभितभाषिण्यः, सम्यक् - मनोज्ञतया गम्यत इति सङ्गतम्, सङ्गतं गतम् - हंसादिसदृशा गतिर्यासां ताः - सङ्गतगताः, एवं सङ्गतहसिताः सङ्गतभणिताश्च। तथा नन्दयन्ति कामिनः पुरुषानिति सुन्दराणि, सुन्दरैः स्तनजघनैः प्रतिरूपाः - कमनीयाः सुन्दरस्तनजघनप्रतिरूपाः, ततः पूर्वेण कर्मधारयः। यद्वा सङ्गतगतहसितभणितैः सुन्दरस्तनजघनैश्च प्रतिरूपा इति विग्रहः कार्यः।।
एवम्भूताः स्त्रियो दृष्ट्वा - चक्षुर्विषयीभूततयाऽशक्यादर्शनत्वेन क्षणार्धमवलोक्य, न मनसापि - चित्तेनापि, आस्तां कायेनेत्यपिशब्दार्थः, प्रादुर्भावम् - वेदोदयम्, गच्छन्ति। तदवलोकनं प्रायो भिक्षाचर्यायां सम्भवतीतीत्थमुपन्यासः।
वेदोदयस्त्वा नवमगुणस्थानकं सम्भवतीत्युक्तग्रन्थविषयो वीतराग एव कश्चित् स्यादित्याशङ्कायामुत्तरयति -
से कधमेतं विगतरागता ? सरागस्स वि य णं
अविक्खहितमोहस्स तत्थ तत्थ इतराइतरेस् कुलेस १. क-द-ब-ध-न-प- अविक्खहित । ख-ज-ठ-ध- अविक्खहिता। ग-च- अविक्खहत । घ-झ-छ-त- अविक्खहत । ट- अविक्खहित्ता।
Ashopnisad_2.p65
2nd Proof
१. स्थानाङ्गे । ।९-३।। ६८१ ।।