________________
-
३३
३४
नल-ऋषिभाषितानिआजीविकाभयम्, अश्लोकभयम्, मरणभयं चेति।
तथाऽष्टमदस्थानत्यक्ताः - समुत्सृष्टजात्यादिगर्वपदाः, विशेषणपरनिपातः प्राकृतत्वात्, जात्यादयः - जातिलाभकुलैश्वर्यबलरूपतपःश्रुतरूपाः। तन्निमित्तगर्वविमुक्तता परमबोधावाप्तेः, यदाह - 'अहं'भावोदयाभावो, बोधस्य परमावधिः - इति ।
तथा नवब्रह्मचर्यगुप्ताः - नव ब्रह्मचर्यस्य गुप्तयः स्त्र्याद्यसंसक्तवसत्यादयः प्रसिद्धाः, ताभिः गुप्ताः - विहितब्रह्मरक्षणाः। तथा - समाधानं समाधिः समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधा, यदागमः - दसविहा समाही पण्णत्ता, तं जहा - पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे इरियासमिई भासासमिई एसणासमिई आयाणउच्चारपासवणखेलसिंघाणगपारिट्ठावणियासमिई - इति । एवं दशविधसमाधयः, तेषु स्थानम् - बद्धावस्थितिता, तेन सम्यक् - परिपूर्णाचारपूर्वकम्, प्रकर्षेण सदध्यवसायोत्कर्षेण युक्ताः - सहिताः - सम्प्रयुक्ताः - दशसमाधिस्थानसम्प्रयुक्ताः।
त एवम्भूता बहु पापकर्म कलिकलुषं क्षपयित्वा इतः - इहलोकात्, च्युताः सन्तः सद्गतिगामिनो भवन्ति, सव्वं सुचिण्णं सफलं नराणं - इति वचनात् । तेषामेव विशेषवक्तव्यतामाह -
- आर्षोपनिषद्ते णं भगवं ! सुत्तमग्गाणुसारी खीणकसाया दंतेंदिया सरीरसाधारणट्ठा जोगसंधाणताए णवकोडीपरिसुद्धं दसदोसविष्पमुक्कं उग्गमुप्पायणासुद्धं इतराइतरेहि कुलेहिं परकडं परिणिट्ठितं विगतिंगालं विगतधूमं पिंडं सेज्जं उवधिं च गवेसमाणा संगतविणयोवयारसालिणीओ कल-मधुर-रिभितभासिणीओ संगत-गतहसित-भणित-सुंदरथणजहणपडिरूवाओ इत्थियाओ पासित्ता णो मणसा वि पाउब्भावं गच्छंति ।।२५-३॥
ते - आर्यत्वाद्युक्तविशेषणविशिष्टा महात्मानः, णं - वाक्यालङ्कारे, भगवन् ! - हे प्रत्येकबुद्धत्वैश्वर्यसम्पन्न ! - अम्बडपरिव्राजकमुद्दिश्यामन्त्रणमिदम्। सूत्रम् - जिनागमः, तन्निर्दिष्टो मार्गः - मुक्तिपदवी, तदनुसारिणः - प्रगुणतया तमेवानुसृत्य गमनकर्तारः - सूत्रमार्गानुसारिणः, क्षीणकषायाः - प्रहीणस्वजन्यविकारजननशक्तयः क्रोधादयः, तत्क्षयश्चात्र तन्निग्रहप्रयुक्तोदयनिरोधेण द्रष्टव्यः, उक्तं च - कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयइ, कोहवेयणिज्ज कम्मं न बंधइ, पुनबद्धं च निज्जरेइ - इति । दान्तेद्रियाः - स्वस्वविषयानुधावनप्रवृत्तेष्विन्द्रियेषु कृतप्रत्याहाराः। ____ एषां निरवद्यां जीविका नीरागचित्ततां च व्याचष्टे - शरीरस्य सम्यक् - आवश्यकापरिहाणि यथा स्यात्तथा, धारणम् - १. उत्तराध्ययने ।।२९-६७।।
१. (जैनेतरायाम्) अध्यात्मोपनिषदि ।।४१ ।। २. स्थानाङ्गे।।१०-३।। ३. उत्तराध्ययने ।।१३-१०।।
Ashopnisad_2.p65
2nd Proof