________________
नल-ऋषिभाषितानिसिद्धत्वम्, त्रैलोक्येन - अमरनरासुरवृन्दोपलक्षितेन, सत्कृतम्परमपूज्यत्वेनाभिमतम्, उत्तमम् - सर्वोत्कृष्टम्, स्थानम् - सिद्धिगतिनामधेयं पदम्, परमानन्दमयस्वरूपमात्रावस्थानं वा, प्राप्नुवन्ति - उपगच्छन्ति।
प्रकृततत्त्वाधिगतिफलमाहएवं सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।।
एवमित्यादि प्राग्वत्। इति चतुर्विंशतितमे हरिगिरिनामाध्ययन आर्षोपनिषद्।
२८
- आर्षोपनिषद् - मुसं भासंति० सातिजति समणुजाणंति; अविरता अप्पडिह-तपच्चक्खातपावकम्मा मणुजा अदत्तं०; अन्नं०; सातिज्जंति समणुजाणंति; ते सयमेव अब्बंभपरिग्गहं गिण्हंति मीसयं भणियव्वं जाव समणुजाणंति, एवामेव ते अस्संजता अविरता अप्पडिहतपच्चक्खातपावकम्मा सकिरिया असंवुता एकंतदंडा एकंतबाला बहुं पावं कम्मं कलिकलुसं समज्जिणित्ता इतो चुता दुग्गति-गामिणो भवंति, एहि हारिता ! आताणाहि ।।२५-१।।
ततः प्रस्तुतवक्तव्यपूर्वतनसंवादानन्तरम्, स तु संवादः सम्प्रदायाभावान्नोच्यते। णं वाक्यालङ्कारे। अम्बडः परिव्राजकः - एतन्नामा विद्याधरश्रावक आगमे प्रसिद्धः, तथापि प्रत्येकबुद्धर्षितया तद्भवमुक्तिगामित्वेन चायं ततोऽन्यः सम्भाव्यते, न चानागतनयापेक्षयाऽयमेव स इति वाच्यम्, चरमजिनत्रयशासने समुत्पन्नेषु प्रत्येकबुद्धेषु तद्गणनानुपपत्तेः, आगर्मप्रसिद्धस्यास्य तृतीयभवे मोक्षगामित्वेऽपि प्रत्येकबुद्धत्वविरहाच्च, यदुक्तम् - से णं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहित्ति - इति । योगन्धरायणोऽप्युदायननृपमन्त्रितया शास्त्रे निर्दिष्टस्तदत्र तत्त्वं केवलिनो विदन्ति।
अम्बडः परिव्राजको योगन्धरायणमेवमवादीत् - भो
।।अथ पञ्चविंशतितमोऽध्यायः।। प्रकारान्तरेण सिद्ध्यादिसाधनमाचष्टे - तए णं अंबडे परिव्वायए जोगंधरायणं एवं वयासी - "मणे मे विरई भो देवाणुप्पिओ ! गब्भवासाहि, कहं न तुमं बंभचारी ?" तए णं जोगंधरायणे अंबडं परिव्वायगं एवं वयासी - “भारिया ! एहि या एहि ता आयाणाहि। जे खलु हारिता ! पावेहि कम्मेहिं अविष्पमुक्का ते खलु गब्भवासाहि रज्जंति, ते सयमेव पाणे अतिवातेंति, अण्णेहि वि पाणे अतिवातावेंति, अण्णे वि पाणे
अतिवातावेंते वा सातिज्जंति समणुजाणंति; ते सयमेव १. आरोग्यम् - सिद्धत्वम् ।। आवश्यकवृत्ती अ.२ ।। २. द-क-ख-ग-ज-ट-ठ-ह-ध-नप- भारिया । घ-झ-त- आरिया। च- हारिया।
Ashopnisad 2.p65
2nd Proof
१. स्थानानाङ्गे।। ९-६९२ ।। २. व्याख्याप्रज्ञप्ती ।।१४-८।।५३०।। ३. औपपातिके ।।४।।