________________ 248 आर्षोपनिषद् - Re-ऋषिभाषितानि शुध्यतां मे क्षतिश्चात्र, कृतकृपैः सुकोविदः / सावृतेः सूक्ष्मबुद्धेः सा, मादृशस्तु कथैव का ? ||13 / / प्रत्येकबुद्धसाधूना - माशयादन्यथोदितम् / यदि चोत्सूत्रितं किञ्चिन्, मिथ्या मे दुष्कृतं भवेत् / / 14 / / इति चरमतीर्थपतिश्रमणभगवच्छ्रीमहावीरस्वामिशासने कारुण्यपुण्यार्णवश्रीसम्भवनाथस्वामिसान्निध्ये श्रीमत्सद्गुरुपरमप्रसादात् परमेष्ठिरसाम्बरनयने (2065) वैक्रमेऽब्दे तपागच्छीयाचार्यदेवश्रीमद्विजयप्रेम-भुवनभानु-पद्महेमचन्द्रसूरीश्वरशिष्य-आचार्यविजयकल्याणबोधिसूरिसंस्तुता श्रीप्रत्येकबुद्धमहर्षिभाषितश्रीऋषिभाषितसूत्रवृत्तिरूपा आर्षोपनिषद्।