________________
Re-ऋषिभाषितानि -
(उपजाति) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्
आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य,
श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स,
श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः | सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृन्महान्,
गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो,
गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे,
तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो,
बहवंशेन निवारितः खकरखौ-प्ठे पिण्डवाडापुरे ।।६।।
२४६
- आर्षोपनिषद् -
(वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः,
श्रीवर्धमानतपसां निधिरुग्रशीलः | न्याये विशारद इतीह जगत्प्रसिद्धो,
जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ।।७।। तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु
स्तेजास्तपाश्रुतसमर्पणतेजसा सः | पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु,
क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिकश्रमणसार्थपतिर्मतीशः,
पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः,
'सिद्धान्तसूर्य' यशसा जयतीह चोच्चैः ।।९।। सबुद्धिनीरधिविबोधनबद्धकक्षः,
वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु,
श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। इष्वरिखयुगे (२०६५) वर्षे, श्रीराजनगरे मया । देवगुरुप्रभावेन, व्याख्येयं परिनिर्मिता ।।११।। यदत्र सौष्ठवं किञ्चित्, तद् गुरोरेव मे न हि । यदत्रासौष्ठवं किञ्चित्, तन्ममैव गुरोर्न हि ।।१२।।