________________
Re-ऋषिभाषितानि
- २४३ निबन्धनम्।
तथैव देहरक्षणम् - अनन्तरवृत्तोदितं शरीरसंरक्षणौत्सुक्यम्, जानीयात् - आर्तध्यानरूपतया दुर्गतिपतनहेतुत्वेनावगच्छेत्। ततश्च तत् परित्यजेत्, एतेनान्यदासक्तेस्तु सुतरां परित्यागोऽभिहितः। उपदेशसर्वस्वमभिधायोपसंहरति -
जातं जातं तु वीरियं सम्मं जुज्जेज्ज संजमे। 'पुण्फादादि पुष्फाणं रक्खंतो आदिकारणं।।
॥४५-५३॥ जातं जातम् - प्रत्येकमुत्पन्नम्, वीर्यम् - शारीरादिबलम्, सम्यक् - सद्गुर्वाज्ञापुरस्सरम्, संयमे - मुक्तिसाधकानुष्ठाने, योजयेत् तु - साधनतया व्यापारयेदेव, तत्रानुपयुक्तस्य परमार्थतो वीर्यत्वस्यैवानुपपत्तेः। कथं योजयेदित्याह- पुष्पात् - विकासात्, पुष्प् विकासे, प्रकृतानुष्ठानसानुबन्धसिद्धेरिति यावत् पुष्पाणाम् - भाव्यनुष्ठानसिद्धीनाम्, आदि - मूलम्, यथा कश्चिद्विचक्षणो रक्षति, तथाऽऽदिकारणम् - संयमोपयोगिवीर्योद्गमानुबन्धनिबन्धनम्, रक्षन् - तदनुच्छेदानुगुणसन्त्राणविधौ यत्न कुर्वन्, योजयेदित्यत्र योगः, इत्थमेव सानुबन्धसिद्धिभावादिति भावः, अन्यथा तु गुरुलाघवादिविज्ञानवञ्चितानां निरनुबन्धं क्रियामानं स्यादित्यनुबन्धशुद्धौ यतितव्यम्, साऽपि शुद्धादाज्ञाबहुमानादिति तदनुस्यूतान्तःकरणेन संयमोद्यमः कर्तव्य इत्यत्रो१. क.ण.न.फ - पुष्पादादि पुप्पाणं । ख - पुष्पादादि पुष्पाण्णं । ज.ठ.थ - पुष्पादादि पुष्पाणं । ट- पुष्पादोहि पुष्पाणं । ढ - पुष्पादादि पुफाणं। ध - पुष्फादोदि पुष्फाणं । प- पुष्फादोदि पुष्फाणं । ग.घ.च.झ.त - पुप्फादीहि पुष्फाणं ।
२४४
आर्षोपनिषद् - पदेशचूलिका, तथाहुराचार्याः - आणाबहुमाणाओ सुद्धाओ इह फलं विसिटुं ति। ण तु किरियामेत्ताओ पुवायरिया तहा चाहु।। भावाणाबहुमाणाओ सत्तिओ सुकिरियापवित्ती वि। नियमेणं चिय इहरा ण तको सुद्धो त्ति इट्ठा सा।। एईए उ विसिटुं सुवन्नघडतुल्लमिह फलं नवरं। अणुबंधजुयं संपुन्नहेउओ सम्ममवसेयं।। किरियामेत्तं तु इहं जायति लद्धादवेक्खयाए वि। गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं।। एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं। कुलडादि दाणाइसु जहा तहा हंत एवं पि।। तम्हा भावो सुद्धो सव्व पयत्तेण हंदि परलोए। कायव्वो बुद्धिमया आणोवगजोगतो णिच्चं - इति (उपदेशपदे २३८-२४३)। एवमाज्ञायोगपुरस्सरं संयम उद्यच्छतो यत् पर्यवस्यति तदाह___ एवं से सिद्ध बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति - त्ति बेमि।। ___एवमित्यादि प्राग्वत्। इति पञ्चचत्वारिंशत्तमे वैश्रमणीयाध्ययन आर्षोपनिषद्।
अथ प्रशस्तिः (शार्दूलविक्रीडितम्)
पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः,
जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः,
दाढादारितदिव्ययुत्समवतात् श्रीवर्धमानो जिनः ।।१।।