________________
-२३७
Re-ऋषिभाषितानि
कामा मुसामुही तिक्खा साता कम्माणुसारिणी। 'तण्हं सातं च सिग्धं च तण्हा छिंदति देहिणं।।
॥४५-४६॥ कामा, कामप्रधानत्वेन कथञ्चित्तद्रूपत्वात्, मृषा एव मुखे प्रारम्भे यस्याः सा- मृषामुखी, मिथ्याचारैः पापकर्मभिः पोष्यमाणत्वात्, तीक्ष्णा, तीव्रदुर्विपाकयोनित्वात्, केयमित्याहसाता पदैकदेशे पदसमुदायोपचारात् सातस्पृहेत्यर्थः, सा च कर्मानुसारिणा - वेदमोहनीयोदयानुगामिनी भवति।
कथमस्या निकार सम्भवीत्याह- देहिनाम् - आसन्नभव्यानां जीवानाम्, तृष्णा - मुक्त्यभिलाषः, शीघ्रं च - त्वरितमेव, तृष्णाम् - भोगपिपासाम, सातं च - सुखस्पृहाम्, छिनत्ति - निकृन्तति - अपाकुरुत इति यावत्, तामनपाकुर्वतो मुक्त्यभिलाषत्वस्यैवानुपपत्तेः, तदपाकरणस्य तत्कार्यत्वात्, निश्चयतश्च स्वजन्यमजनयतः स्वरूपलाभस्यैवायोगात्, सन्मात्रस्य कुर्वद्रूपत्वादिति निपुणं निभालनीयम्। ___यद्वा तृष्णेति तीव्रभोगपिपासा, सा तृष्णाम् - मन्दतरधर्मेच्छाम्, सातम् - सुखं च छिनत्तीत्यर्थः, उत्कटविषयेच्छाया स्वबाध्यधर्मस्पृहाबाधकत्वात्, ततश्च धर्मकृत्यबाधः, ततश्च धर्मैकजन्यसौख्यबाध इति न किञ्चिदनुपपन्नम्। इत्थं च
सदेवोरगगंधव्वं सतिरिक्खं समाणुसं।
२३८
- आर्षोपनिषद् - वत्तंते हिं जगं किच्छं 'तण्हापोसणिबंधणं।।
॥४५-४७।। देवाः - ज्योतिष्कवैमानिकाः सुराः, उरगाः - नागकुमारा नाकिनः, एतेन शेषभवनपतिग्रहः, गन्धर्वाः - व्यन्तरविशेषाः, एतेनावशिष्टव्यन्तरग्रहः, तैः सहितम्, सदेवोरगगन्धर्वम्, तिर्यग्भिः सहितम् - सतिर्यक्, मानुषैः सहितम् समानुषम्, जगत् कृच्छू हि कष्टपूर्वकमेव वर्तते, तदत्र तृष्णापोष एव निबन्धनम्, यद्वा तैः - कामादिभिः, तृष्णापोषो निबन्धनं यस्य तत् - तृष्णापोषनिबन्धनम्, कृच्छ्रम्- कष्टम्, जगद् वृत्तम् - प्राप्तमित्यर्थः । तत्पोषस्यैव शोषप्रयोजकत्वात्, दुष्पोषत्वाच्च, उक्तं च - आशागर्त्तः प्रतिप्राणि यस्मिन् विश्वमणूपमम्। कस्य किं कियदायाति ? वृथा वो विषयैषिता - इति (आत्मानुशासने ३६), अन्यत्रापि - तृष्णाखानिरगाधेयं दुष्पूरा वर्तते भवे। या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते इति। एवं चातृप्तिदुःखमेव, जीवानां कामभोगैस्तृप्तत्वासम्भवात्, अन्वाह च- उदधिरुदकपूरैरिन्धनैश्चित्रभानुर्यदि कथमपि दैवात् तृप्तिमासादयेताम्। न पुनरिह शरीरी कामभोगैर्विसङ्ख्यैश्चिरतममपि भुक्तैस्तृप्तिमायाति कैश्चित्-इति(ज्ञानार्णवे २०-२८)।
कथं तर्हि तृष्णोच्छेद इति चेत् ? यात्रामात्रभोज्यादिनिराशंसभोगेन शेषत्यागादिति गृहाण, एतदेवोपमयाभिधत्ते
अक्खोवंगो, वणे लेवो, तावणं जं जउस्स य। णामणं उसुणो जं च जुत्तितो कज्जकारणं।।
॥४५-४८॥ १. क.ढ़.ण.ध.न.प.फ- तण्हापासणिबंधणं । ख.ज.ट..थ - तण्हापोसनिबंधणं ।
१.क.ख.ग.ज.ट.ठ.ढ.थ.द.ध.न.प.फ - तण्हं सातं। घ.झ.त - तण्हासातं । च - तण्हा सातं। ण- तेहं सातं ।