________________
ऋषिभाषितानि
पच्चुप्पण्णरसे गिद्धा मोहमल्लपणोल्लिया । दित्तं पावंति 'उक्कंठं वारिमज्झे व वारणा ।।
. २०३
-
।।४१-४।।
प्राग्वत् (ऋषिभाषिते १५-१६) । किञ्च - आहारमेत्तसंबद्धा कज्जाकज्जणिमिल्लिता। पक्खिणो घतकुंभे वा अवसा पावेंति संखयं । मधुपास्यति दुर्बुद्धी पवातं से ण परसति ।। ।।४१-५।। आहारमात्रे सम्बद्धाः - कृतप्रतिबन्धाः, आहारमात्रसम्बद्धाः ग्रासमात्रगृद्धय इत्यर्थः, अत एव कार्याकार्ययोः - हितानुबन्धितया करणीये विपरीततयाऽकरणीये च निमीलिताः - निमीलितमतिचक्षुषः, अकृत्येऽपि कृताभियोगा इति भावः, ते घृतकुम्भे पक्षिण इवावशाः, आत्मानं घृतनिमज्जनस्थानीयविपद्भ्यो मोचयितुमसमर्थाः, सङ्क्षयं प्राप्नुवन्ति ।
तदत्र मधु पास्यति दुर्बुद्धिः प्रपातं तु तस्य न पश्यतीति न्यायापातः प्रसिद्धं चैतन्मधुबिन्दुनिदर्शनम् । प्रपातमेव प्रकृते योजयति
१. क. ख. ग. ज. ट. . .द. ध.न.फ- उक्कडं । च.झ उक्कंठं । घ. छ.त उक्कण्ठं । ढ.. उक्कद्धं । प ओक्कडुं । २. क पणिखिणो । ख.ग.ज.ठ.ढ.ण. थ..ध.न.प. फणिक्खिणो । घ.च. छ. झ.त पक्खिणो । ट णिरिवणो । ३. क. ख. घ. छ. ज. झ. ट. ठ.ढ....ध.न.प.फ पास्यति । गच पावेति । द पावयंति, पावेति । ४. क. ग घ च छ ज झ ट ठ.ढ.. त.ध.प दुर्बुद्धी । ख - दुर्बुद्धी । थ दुर्व्वी । न फ दुर्बुद्धी ।
आर्षोपनिषद् आमिसत्थी झसो चेव मग्गते अप्पणा गलं । आमिसत्थी चरितं तु जीवे हिंसति दुम्मती ।।४१-६।। यथाऽऽमिषार्थी झषः, आत्मना - स्वयमेव गलम् स्वविघातनिबन्धनं यन्त्रम्, मार्गयति मदिष्टसाधनमिदमिति मत्वा तदन्वेषणं विधत्ते, तथा दुर्मतिर्जीव आमिषार्थी - लोक - पूजोपधिभक्तपानादिप्रयोजनः सन्, चारित्रं तु सर्वार्थसिद्धिविधाववन्ध्यसाधनभूतं चरणमेव, हिनस्ति विराधयति, तद्विराधना च दुर्गतिं प्रति धावनमिति व्यक्तैवास्य दुर्मतिता, तथा च पारमर्षम् संधावइ नरगतिरिक्खजोणिं मोणं विराहेत्तु असाहुरूवे - इति
( उत्तराध्ययने २० - ४६ ) । पुनरप्यस्य दुर्मतितामेवोपमया स्पष्टयति अणग्धेयं मणि मोत्तुं सुत्तमत्ताभिनंदती । सव्वण्णुसासणं मोत्तुं मोहादी एहिं हिंसती ।
सो अमतेण विसं गेज्झं जाणं तत्थेव जुंजती ।।
।।४१-७।।
२०४
-
यथा कश्चित्, अनर्घ्यम्
यावत्, मणिम् - रत्नम्, मुक्त्वा दवरकमात्रे, अभिनन्दति
-
अमूल्यम्, अमेयमूल्यमिति
परित्यज्य, सूत्रमात्रे
अहो महामूल्यमिदं मयावाप्तमि
-
-
-
-
१. क. ट. ढ ण ध सोतु सुत्तमत्थाभिनिंदती । ख ज ठ थ सोतुसुत्थमत्थाभिनिंदती | ग. घ. च. छ. झ. त मोत्तुं सुत्तमत्ताभिनंदती । ट सोतु सुत्तमत्थाभिनिंदती । न. सोतु सुत्तमयाभिनिंदती । फ सोतु सत्तमत्थाभिनिंदती । २. क.ख.ज.ट. ठ.ढ...न.प. फ जोतु मुद्रितेषु मोतुं । ३. क. ज.ठ.ढ.. ध.न.प.फ सो अमतेण । खथमो अमतेण । मुद्रितेषु- सोअमत्तेण । ट- सोअतेण्ण । ४. ख. थ. गेणं ।