________________
ऋषिभाषितानि
-
उदितम् – निगदितम्। संसारपारप्रापकतामेवास्य प्रमाणयतिइय उत्तमगंथवेयए ममिया लुप्पति गच्छति सयं वा । वोच्छिंद (दि)य कम्मसंचयं, कोसारकीडे व जहाड़ बंधणं ।। ।।८-२।। इति अनन्तरोक्तः, उत्तमग्रन्थः श्रेष्ठसिद्धान्तः, सर्वेषां मोक्षशास्त्राणां तत्रैव तात्पर्यात् । तं वेदयति - भावनाज्ञानविषयीकुरुत इत्युत्तमग्रन्थवेदकः, ममिकाम् ममेदमित्याका चित्तवृत्तिम्, द्वितीयार्थे प्रथमा, सुपां सुपो भवतीति । लुप्यतिविनाशयति, विध्यादौ यत्नवदिति हि भावनाज्ञानलक्षणम् । ततः - लोभं संतोसओ जिणे इत्यादिविहितयनसम्पादनमन्तरेण तत्स्वरूपस्यैवानवस्थितिरिति । एतदेव स्पष्टतरमाचष्टे - गच्छति स्वयं वा ममिका, उत्क्तोत्तमग्रन्थज्ञानोदयस्यैव तद्विलयरूपत्वात्, प्रकाशान्धकारवत्तयोरितरेतरपरिहारेण स्थितत्वात् ।
-
७५
ततोऽसौ कर्म-ज्ञानावरणीयादि, तस्य सञ्चयः अनुसमयबध्यमानकर्मभिरुपचयमुपयातः समूहः, तं व्युच्छित्त्वा - क्षपक श्रेण्यादिक्रमेण क्षपयित्वा कोशकारकीट इव जहाति - त्यजति बन्धनम् - कर्मजालात्मकमेव। उपमौचित्यमुभयत्र बन्धनस्य तद्धानस्य च स्वकृतत्वसाधर्म्यात् । यत एवम्
तम्हा एयं वियाणिय गंथजालं दुक्खं दुहावहं छिंदिय ठाइ संजमे, से हु मुणी दुक्खा विमुच्चइ । धुवं सिवं गई उवेड़ इति पाठ (पाठान्तरम्) ।।८-३।।
१. पोडशके । ।११-९ ।। धर्मविन्दौ । । ६-२४ ।। २. दशचैकालिके ।।८-३९ ।। ३. तद्
= ममिका । ४. कुम्भकारः- कुम्भार इतिवद्वयञ्जनलोपादेतदूपनिष्पत्तिर्मूले ।
आर्षोपनिषद्
तस्मात् ग्रन्थो बाह्याभ्यन्तरभेदेन द्विविधः, तज्जाल: भेदभेदै-र्निष्पन्नः सङ्घातः, तदाह- सो वि य गंथो दुविहो बज्झो अब्भिंतरओ य बोधव्वो । अंतो अ चोद्दसविहो, दसहा पुण बाहिरो गंथो । खेत्तं वत्युं धण-धन्न - संचओ मित्तणाइसंजोगो । जाण सयणासणाणि च दासीदासं च कुवियं च ।। कोहे माणे माया लोभ पेज्जं तहेव दोसो अ। मिच्छत्तं चेव अरई रई हास सोगो भय दुगंछा - इति । तदेषग्रन्थजालो दुःखम्, तद्धेतुभावात्। एतदेवाह दुःखावहम्, संजोगमूला जीवेण पत्ता दुक्खपरंपरा इति वचनात् । एतद् विज्ञाय छित्त्वा च तदेव शक्यच्छेदम्, संयमेतृष्णादिनियन्त्रणलक्षणे, तिष्ठति प्रतिष्ठानं लभते । स खलु मुनिर्दुःखाद्विमुच्यते, तत्कारणमोक्षस्यैव निश्चयेन तन्मोक्षरूपत्वात्। मा भूत् कस्यचित् कारणमुक्तिमात्रे प्रत्यय इति व्यवहारतोऽपि तामाह - ध्रुवाम्, साद्यनन्तत्वात्, शिवाम्, एकान्तिकात्यन्तिकाशिवोच्छेदात्, गतिम् सिद्ध्यभिधानाम्, उपैति - समानाकाशप्रदेशवर्त्तितया तत्सामीप्यं गच्छति । पर्यवसितमाह -
७६
-
-
एवं सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छड़ त्ति बेमि ।।
एवमित्यादि प्राग्वत् । इत्यष्टमकेतलिपुत्राध्ययन आर्षोपनिषद् ।
।। अथ नवमाध्यायः ।।
आम्रेडितोऽपि सिद्ध्युपायो भवभयाद्यन्तरेण दुरनुष्ठेय इति
१. बृहत्कल्पे । । उ.१ ।। २. महाप्रत्याख्याने । ।१७।।