________________
ऋषिभाषितानि
१९३
वारिपात्रधरश्चैव विभागे विभावयेत् । प्रत्येकं पृथग् निदर्शनान्येतानि सञ्ज्ञामात्रेणातिदिष्टानीति ज्ञायते । तद्वक्तव्यता तु सम्प्रदायविरहान्नोच्यते। तदेतद्विभावनेन संवेगनिर्वेदप्रकर्षप्राप्त्या सम्प्राप्ततपःसंयमपराक्रमस्य यद् भवति तदाह
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्वत्थं हव्वमागच्छति त्ति बेमि ।। एवमित्यादि प्राग्वत् । इत्यष्टादशमवर्षकृष्णनामाध्ययन आर्षोपनिषद् |
।। अथैकोनविंशतितमाध्यायः ।।
अनन्तराध्ययने सावद्यपरिहार उपदिष्टः । अत्रापि प्रकारान्तरेण तमेवोपदिशति -
सव्वमिणं पुराऽऽरियमासि आरियायणेणं अरहता इसिणा बुझतं । । १९ - १॥
सर्वम् - निःशेषम्, इदम् - प्रत्यक्षतया दृश्यमानं जगत्, पुरा - प्राक्- सुषमसुषमाद्यरत्रये, आराद्यातम् - निःसृतम्, पञ्चेन्द्रियवधादिपापेभ्य इत्यार्यम्, पृषोदरादिः आसीत् अभवत्, तदातनानां सिंहादिश्वापदानामपि प्रकृतिभद्रकत्वात् । यद्वा सर्वमिदम् वर्तमानकाल उपलभ्यमानं वेदश्रुतम्, प्राक् अवसर्पिण्या आदिमभागे, आराद्यातं पशुहिंसादिपापेभ्य आर्यम्, आ - अभवत् । श्रूयते च शास्त्रेषु आर्यवेदप्रणेता भरतचक्रीति, यदाह - आर्यान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपाद
-
Ashopnisad_2.p65 2nd Proof
१९४
• आर्षोपनिषद् - N कांश्च । अनार्यस्तु पश्चात् सुलसा - याज्ञवल्क्यादिभिः कृताः इति'। तदाहुर्वेदान्तिनोऽपि - धूर्तैः प्रवर्तितं यज्ञे, नैतद्वेदेषु कथ्यते - इति ।
-
क एवमाहेत्याह - आर्यायनेनार्हतर्षिणोदितम् । तदेवं स्थिते यत् कर्तव्यं तदाह -
वज्जेज्जणारियं भावं, कम्मं चेव अणारियं । अणारियाणि य मित्ताणि, आरियत्तमुवट्ठिए । । १९-२।। - सपापम्, भावम् - परद्रोहादिविषयं मनःपरिणामम्, चै - तथा, अनार्यं कर्म - वाचिककायिकचेष्टालक्षणम्, अनार्याणि च मित्राणि, वर्जयेत् - परिहरेत् । अत्र सपापभावस्तन्दूलमत्सनिदर्शनेन महाविरसावसान इति वर्ज्यः । अनार्यवचनमपि किं शूल्यामारोपिताऽऽसी - इत्यादि सावित्रीसुतसंवादवदतिदारुणपरिणाम इति तत्त्यागोपदेशः, तथा च पारमर्षम् - ण यावि किंचि फरुसं वदेज्जा इति । दुष्टकायचेष्टापि कटुकफलतयाऽऽगम उदिता, यथा अजयं चरमाणो उ, पाणभूयाई हिंसई। बंधई पावयं कम्मं तं से होइ कडुयं फलम् - इति । अनार्यमित्रयोगोऽपि तद्विपाकोपदर्शनेन प्रतिक्रुष्टः, तदाह - वज्जेज्जा अधम्ममित्तजोगं । चिंतेज्जा अभिणवपाविए गुणे, अणाइभवसंगए य अगुणे, उदग्गसहकारित्तं अधम्ममित्ताणं, उभयलोगगरहियत्तं असुहजोगपरंपरं च - इति ।
-
१. आवश्यकनिर्युक्तौ । । ३६६ ।। वृत्तौ २. सूत्रकृताङ्गे । ।१-१४-९ ।।
३. दशवैकालिके ।।४- २४ ।। ४. पञ्चसूत्रे । ।२ ।।